SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ Catalouge of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 489 OPENING : 1715 / 7460 (2) पृथ्वीधरसाधुकारित चैत्यस्तोत्रम् । श्री पृथ्वीधरसाधुना सुविधिना दीनादिषूद्दा निना, भक्त श्रीजयसिंहभूमिपतिना स्वौचित्यसत्यापिना । भक्तिपुषा गुरुक्रमजुषा मिथ्यामनीषामुषा, सच्छीलादिपवित्रितात्मजनुषा प्रायः प्रणश्यद्रषा ॥ १ ॥ नैकाः पौषधशालिकाः सुविपुला निर्मापयित्रा सता, मन्त्रस्तोत्रविदीर्णलिङ्गविवृतश्रीपार्श्वपूजायुजा । विद्य ुन्मालि सुपर्वनिर्मित लसदेवाधिदेवाह्वयख्यातज्ञाततनूरुहप्रतिकृतिस्फूर्जत्सपर्यासृजा ॥ २॥ त्रिकाले जिनराजपूजनविधि नित्यं द्विरावश्यकं, साधी धार्मिकमात्रकेऽपि महतीं भक्ति विरक्ति भवे । तन्वानेन सुपर्व पौषधवता साधर्मिकारणां सदा, वैयावृत्त्य विधायिना विदधता वात्सल्यमुच्चैर्मुदा ||३|| श्रीमत्सम्प्रतिपार्थिवस्य चरितं श्रीमत्कुमारक्षमापालस्याप्यथ वस्तुपालसचिवाधीशस्य पुण्याम्बुधे: । स्मारं स्मारमुदारसम्म दसुधा सिन्धूमिषून्मज्जता, येयः काननसेचनस्फुरुरुप्रावृड्भवाम्भोमुचा ॥४॥ सम्यग् न्यायसमजितोऽजितधनैः सुस्थान संस्थापितये ये यत्र गिरी तथा पुरवरे ग्रामेऽथवा यत्र ये । प्रासादा नयनप्रसादजनका निर्मापिताः शर्मदास्तेषु श्रीजिननायकानभिधया सार्द्ध स्तुवे श्रद्धया ||५|| 1 पञ्चभिः कुलकम् । श्रीमद्विक्रमतस्त्रयोदशशतेष्वब्देष्वतीतेष्वथो (थ), विशत्याभ्यधिकेषु (१३२० ) मण्डपगिरौ शत्रुञ्जय भ्रातरि । श्रीमानादिजिनः १, शिवाङ्गजजिनः २, श्री उज्जयन्तायिते, निम्बस्थूरनगेऽथ तत्तलभुवि श्रीपार्श्वनाथः श्रिये ३ || ६ ||
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy