SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ 488 Rajrsthan Oriental Research Institutc, Jodhpur. (Jaipur-Collection) भवदमलपदाम्भोजन्मसंलग्नचेतो, मधु लिहति जिनेन्द्र पाञ्चीली प्रार्थयेऽहम् । वितर विततबोधं येन पश्यामि साक्षात परमपुरुषरम्यं चामचान्त्यस्वरूपम् ॥६९।। मालती (मालिनी) वृत्तम् । ची सी धी पुरीत महामुनिराजसिंहः पादप्रसादसतृषं रघुनाथदासम् मां शुद्धशासनसहायकपार्श्वयक्षपावती प्रणुत संसृतोऽव पार्श्व ॥४०॥ इति श्रीपार्श्वमहीमंद संपुर्ण (पूर्णम् ) ॥ संवत १९५३ का माहा वदी प्रतीपदानी लीखतं वाणारस वीरतचंद बानसीमधे वाचनार्थ भाई चत्रभूज आमली मधे COLOPHON : Post Colophon: 1714/11627 (1) पार्श्वनाथाष्टक OPENING: अजमपरमपारं मारदुरिहारं, गलितबहुलखेदं सर्वतत्त्वानुवेदम् । कमठमदविदारं भूरिसिद्धान्तसारं, विगतवृजनयूथं नौम्यहं पार्श्वनाथम् ।।१॥ निहतमदनचापं केवलज्ञानरुपं, मरकतमणिदेहं सौम्यभावानुगेहम् । सुविरतगुणपूरं पञ्चसंसारदूरं, विगतवृजनयूथं नौम्यहं पार्श्वनाथम् ।।२।। अमितगुणतयालं किन्नरीनाट्यशालं, फरिणपतिकृतसेवं देवराजाधिदेवम् । असमबलनिवासं मुक्तिकान्ताविलासं, विगतवृजनयूथं नौम्यहं पार्श्वनाथम् ॥८॥ मदनमदहरश्रीवीरसेनस्य शिष्यः, सुभगवचनपूरैः राजसेनस्य-गी। जयति पठति नत्यं पार्श्वनाथाष्टकं यः, स भवति शिवमोक्षं मुक्तिसीमन्तिनीनाम् ।।९। इति पार्श्वनाथाष्टकम । CLOSING:
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy