SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 80 Jaina Literature and Philosophy [381 दाक्षिण्येकनिधि व्यधान्न सहजे देहो(s)प्यहा वांछितं । ___ कारुण्यामृतवारिधिन विदधे गुप्तौ स्वकीयं पुनः शांतात्मानुचरं विरस्यति निजग्राहेद्रियाणां गणं। यो विज्ञातसमस्तवस्तुरभवत् तुल्यश्च हेमाश्मनोः ॥८ तदीयपट्टे जिनदेवसूरि यन्मानसे निर्मलदर्पणाभे। निरूपयामास सरस्वती स विद्या विद्यामयमात्मरूपं ॥ ९ सदाभ्यासवेशप्रथितपृथुमंथानमथिता। देवाततकाद्धविबुधपतिसिद्धेशमहितं । यदीयं वागब्रह्मामृतमकृत दर्पज्वरभर प्रशांते निःशेष क्षितिवलयवादींद्रमनसां ॥ १० तस्मादभूत् संचमराग्रह (ई)ता __ मुनीश्वरः श्रीजिनदेवसरिः । यो धर्ममारोप्य गुणे(# )विशुद्ध ध्यानेषुणा मोहरिपुं बिभेद ॥ ११ आद्यनामक्रमेणैव प्रसयेति गुरुक्रमे । पुनः श्रीजिन देवाख्या बभूवुविस्तरयः ॥ १२ येषां पादारुणनखशिखारागभूयोमिरन्ध- । लक्ष्मीलीलानिवासाद् विमलगुणभृतो भेजिरे राजहंसाः । आकृष्टानेकलोकभ्रमरकृतनमस्कारझंकारव येषांमद्यापि लो के) स्फुरति परिमलो(s)सौ यशोनामधेयः ॥१३ तेषां विनयविनयी बहुभावदेव सूरिः प्रसन्नजिनदेवगुरुप्रमोदात् । श्रीपास्तनाख्यनगरे रविविश्व( १४१२ )वर्षे पार्श्वप्रभोश्चरितरत्नमिदं ततान ।। १४ समीक्ष(क्ष्य) बहु संश्रुत्वा श्रुतधराननात् । ग्रंथो(s)यं प्रथित(:) स्वल्प(:) सूत्रेणा मया रसात् ॥ १५ क्वापि दृष्टांतमात्रस्तु य() को(s)पि कथितो मया । स्वधिया सो(s)पि जैनाज्ञानुसारेण गुणेछु(च्छु)ना ।। १६ यतः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy