SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 381. ] The Svetāmbara Works 79 ग्रंथसर्वाग्रमानेन प्रये(त्ये)कं वर्णसंख्यया । चतुःसप्तत्युपेतानिऽष्टसहस्रान्यनुष्टभं ॥ शिवमस्तु पाठकवाचकलेखकादिमहात्मनां ।। संवत् १५४३ वर्षे कार्तिकसदि शुक्रवारे १४ लिखतं पुस्तकं संपूर्ण 'नीतोडा'ग्रामे भग्नपृष्टिकटिग्रीवा नेत्रे चात्यंतपा(पी)डिते । कृच्छ्रेण लिखिता एषा पालनीया प्रयत्नतः ॥ यादृशं पुस्तके दृष्ट्वा तादृशं लिषितं मया । यदि शुद्धमशुद्ध वा मम दोखो(षो) न दीयते ॥ २ ॥ छ। कलिकुंडे मथुरायां स्तंभनके चारुवप्रशंखपुरे । नागडूदे लाटहूदे स्वर्णगिरिप्रमुखतीर्थेषु ॥ १ कलिकलुषगर्वसर्वकषने खमणिकिरणसजलदपीठः । एकातपत्रमहिमा जयति श्रीपार्श्वनाथजिनः ॥२ कलास्थान कलावेला कलिमानकदर्थतः । कजार्थेन कथित्वेन कल्पिता न कि ते जिनः ॥३ आसीत् स्वामिसुधर्मसंततिभवो देवेंद्रवंद्यक्रमः । श्रीमान् कालिकमूरिरद्भुतगुणग्रामाभिरामः पुरा। जीयादेष तत्व(न्व )ये जिनपतिः प्रासादतुंगाचल भ्राजित्ममुनिरत्नगौरवनिधिः 'खंडिल्ल' गछांबुधिः ॥ ४ तस्मिंश्चांद्रकुलेऽभवत् कुवलयोब्देथैकबंधुर्यशो___ज्योत्स्नापूरितविष्टपो विधुरिव श्रीभावदेवो गुरुः ॥ यस्याख्यातसमानमेष बहुशो ह्याचक्षमाणो(s)धुना। गच्छो द तु छ ‘गूर्जर'भुवि प्रष्टां प्रतिष्टामिमां ॥५ मनसि धनविवेकः स्नेहसंसेकदीप्तो .. द्युतिमतनुत यस्य ज्ञानरूपप्रदीपः । असमतमतमांसि ध्वंसयन्नंजसा(s)सौ न खलु मलिनिमानं किंतु कुत्रापि चक्रे ॥ ६ श्रीमांस्ततो विजयसिंहगुरुर्मुनींद्र मुक्तावली विमलनायकतां तान योतिस्तदुज्वलतरं विकरिन् धरित्र्यं । चित्रं न यस्तरलतां कलयांचकार ॥७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy