SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ S 10 15 20 25 30 78 Jaina Literature and Philosophy Age.-- Not quite modern. Author.—— Bhāvadeva Suri, pupil of Jinadeva Suri, descendant of Kalaka Süri of Khandilla gaccha. 66 Subject. Life of Lord Parsva, the 23rd Tirthankara of the present age. For details see Begins" (p. 78) and HSL J ( Vol. II, pt. I, p. 34 ). Begins.-- fol. 1 ॥ ६० ॥ ॐ नमो वीतरागाय ॥ नाभेयाय नमस्तस्मै यस्य क्रमनखांशवः । 1-6. 7. दधति नम्राणां मंगल्यामक्षतश्रियं । १ स्तुमः श्रीशांतिनाथाय क्रमछायाद्रुमद्वये । यस्मिन्नश्रांत विश्रांतैर्द्वद्वतापो न विद्यते । २ etc. fol. 220 इति श्रीकालिकाचार्य संतानीये श्रीभावदेवाचार्यविरचिते श्रीपार्श्वनाथचरिते महाकाव्येऽष्टस भवांके श्रीपार्श्वनाथप्रथमद्वितीयभववर्णनः नाम प्रथमः सर्गः ॥ छ ॥ 2 48 fol,b इति श्री०' श्रीपार्श्वनाथचतुर्थपंचमभववर्णनो नाम द्वितीयः सर्गः ॥ fol. 75° इति श्री० ' श्रीपार्श्वनाथषष्ठसप्तमभववर्णनो नाम तृतीयः सर्गः समाप्तः ॥ - fol. 79° इति श्री० श्रीपार्श्वनाथाष्टमनवमभववर्णनो नाम चतुर्थः सर्गः ॥ - fol 85° इति श्री० 1 भगवजन्मकौमारिविजययात्रावर्णनो नाम पंचमः सर्गः ॥ Jain Education International fol. 119° इति श्री० ' भग (व) द्विवाहदीक्षा केवलज्ञानसमवसरण देशनावर्णनो नाम षष्ठः सर्गः ॥ fol. 140° इति०° भगवद्गणधर देशनाशासन देवतावर्णनो नाम सप्तमः सर्गः ॥ Ends. fol. 151a अवेशयन (न्) स्वामिदंष्ट्रा आनच्चैश्च निरंतरं । तासां प्रभावात् तेषां च सदा विजयमंगले ॥ ९३ विश्वातिशायि महिमा व (ध) रु (र) णोरुद्रं - पद्मावती सतत सेवितपादपीठः । अंतर्बहिश्च दुरितहि (छि)दनंत शर्मा दैवक्रियादुदयिनां शुभभावलक्ष्मी ॥ ९४ ॥ इति श्री. भग(a) द्विहारनिर्वाणवर्णनो नाम अष्टमः सर्गः ॥ छ ॥ ग्रंथाग्रं ८०७४ [ 381. Portions are abridged by a copyist engaged by B. O. R. I. The portion has been abridged by a copyist. For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy