SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 381.] The Svetāmbara Works चरितं कल्पितं वा(चा )पि द्विधोदाहरणं मतं । परस्मिन् साधनायार्थस्यौदनस्य यथेंधनं ॥ १७ अथवा उक्तं ॥ अनादिनिधने काले जा(जी)वानां चित्रकर्मणां । संविधानं हि तन्नास्ति संसारे यत्र(म) संभवेत् ॥ १८ अतो(s)स्मिन् ग्रंथे यन्न्यूनमधिकं वा कृतं मया । तदप्यनेनाधारेण तत् क्षेतव्यं मया(मा)खिलं ॥ १९ श्रीपार्श्व()चरितं तैस्तैर्वर्णितं यन्महात्मभिः । इच्छं(त्थं ) मया(5)पि यत् तत्रोपक्रांतं धार्यमेव तत् ॥ २० किंच उत्तुंगतुंगचैत्यानि महेभ्यैः कारितानि चेत् । तद् देवकुलिकामप्याल्पधनो न विदधाति (किं) ? ॥२१ पूजिता यदि देवेंद्रजिना मंदारदामभिः । पूजयंति न किं तत् तान् मा मे रुचकादिभिः ? ॥ २२ अथा(ध्वा )नमवतीर्णा यं गुरुगत्या महागजाः । न संचरति किं तत्र करिपोतः स्खलद्गतिः ॥ २३ तन्मया(s)पि प्रभोभक्तिप्रकर्षवशचेतसा । चरित्रं चरितं संघानुमतं च न दुष्यति ॥ २४ यदन्न किंचिन्मूढत्वादलीक ग्रथितं भवेत् । सर्व मयि कृपां कृत्वा संशोध्यं तन्मनीषिभिः ॥२५ निशम्य सम्यक् श्रीपार्श्वस्वामिनश्चरितं वरं । भाविकैस्तत्तात्पर्यार्थो धारणीयः सदा हृदि ॥ २६ यतः। गुरुमेघगवां बिभ(भ्र)तत् स( रो)वत् कमलौद्वलः । दृश्यते स्फुटमुत्तानस्थलवन्नु रजोमयः ॥२७ अंग लवादपि यथा पटुतां सुधायाः ____ कल्याणतां भजति सिद्धरसस्य लोहं । सच्चंदनसा(स्य) हिमतामतितप्ततैलं । जीवस्तथा जित(न)मतस्य हि सिद्धिभाव(म् ) ॥ २८ ह(द )शभवचरपत्रं पार्श्वभर्तुश्चरित्रं कमलमुदयनालं पुण्यलक्ष्मीविशालं । 11 [J. L. P.] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy