SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ 10 336 Jaina Literature and Philosophy (570. यदि वस्तेय इति संबोधनं नटानां परलुटकोनां विरतेरंशश्य मात्रस्याप्यभावात् । न जानासि स्वाभिध्यानयाथार्थ । भात्मनामसत्पामि । etc. जहि जज्झितो सि नु दुयज्झुवाणो जणो रमह संभूसिओ विवहसैहिरासैहियामरजणो । जत्थ उ फलइ कलइ सुरा नयरालोओ घणो ॥ १३ etc. Ends.- ( text ) fol. 127 ते महसन्वे etc. up to सया वंदे ॥ १४९॥ जिणदत्तगु(ग)णिगुणसयं सप्पन्नं सोमचंदबिंबिं वा (ब) ।। भग्वेहि भणिज्जतं भवरविसंतावमवहरउ ।। १५० ॥ -( com. ) fol. 128° सोमचंद्रबिंब द(व) सोमसी(शी)तलस्वभावं नयनालादक यच्चंद्रबिंबिं(ब) । अमृतकिरणमण्डलं तदिव । यथा किल चंद्रमण्डलं भीष्मभीष्मोष्मसंतप्तं निखिलमपि जगत् 'क्षीरसमुद्राविसृचरक्षीरपरंपरायणमाणामृताकौमुदीधवलपट्टेनाच्छाद्य मूर्च्छदनुच्छा(?)मृतरश्मिच्छदामिर्निर्वापयत्येवमेतदपि प्रकरणं गणधरगुणस्मृतिपुरःसरं सुस्वरं संवेगसारं निरुद्धाशुद्धबुद्धिप्रचारपठ्यमानं समानं भवोद्भवमीमनिःसीमजन्मजरामरणरोगशोकदारिथदौ र्भाग्यादिकृत वित्तखेदविच्छेदमुद्यन्मेदस्विप्रमोदसंपादनेनापनुदतीत्यर्थः । अत्र []जिणदत्तगणीति कविना श्लिष्टं स्वनाम निर्दिष्टं तत्राचायमर्थः जिनदत्तगणिन जिनदत्ताचार्य इत्यात्मसंबोधनं । गुणशब्देनादावुपलक्षितं गाथानामिति दृश्यं गुणशतमिति अग्रे तु यः पूर्व प्रतिपादितः स एवार्थ इति गाथार्थः ॥ १५०॥ इति श्रीजिनदत्तसूरियुगप्रवरविरचितस्य श्रीगणधरसार्धशतकात्यप्रकरणस्य वृत्ति(8) समाता ॥ छ ।। जज्ञे श्रीजिनदत्तसूरिसुगुरोः पट्टाचलोद्योतन स्फूर्जज्ज्ञानरुचिप्रतानतनुतानीतानतोद्यत्तमाः । सूरिः श्रीजिनचंद्र इत्यपमलप्रांचत्सुवृत्तानुलः सौदर्यादिकवर्यनिर्मलगुणैश्चित्रायितमातलः ॥ १ ॥ तस्याभूद् भूपमूद्धोद्भटमुकुटतटीकोटि(घ)ष्टाह्निष(प)मः शिष्यः शास्याबुधोधै जिनपतिरिति सन्नामतः सूरिरुचैः विख्यातः क्षोणिपीठे सुविहितयतिराट्...चक्राधिनाथ छंदो(s)लंकारतर्कप्रमुख निखिलसइंथविस्तारितार्थः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy