SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ 570.] 337 Supplement प्रतिदिनमपि सिद्धिप्रेयसीसंगसौख्या नुगतनवकथास्वाक्षिप्तचित्तं निरीक्ष्य । क्षणमपि दयितं न ज्ञानचारित्रलक्ष्म्यै मुमुचतुरुदितात्मभीत्येव यं च ॥३ सगुणनिजपतीनां कालदोषादभावे धु(ध्रु)वमतिगुरुशोकात् सर्वविद्याः समेत्य बत हृदयसमुद्रे स्ताघगांभीर्यभाजि प्रकटितगुरुसत्त्वे यस्य सद्यो निपेतुः ॥ ४ ॥ तस्य स्वाचारमिष्टा प्रसरगुरुतरा बद्धकक्ष्यस्य शश्वन नि:क्लेशः ...... सुमतिगणिरितिज्याप्रसिद्धामिधानः। निर्देशात् सद्गुरूणां सुनिविडजडताश्लिष्टधीरप्यधीता (s)ल्पग्रंथस्तत्प्रसादात् रचयदमलां वृत्तिमेतां सुचेताः ॥५॥ प्रारब्धा श्री स्तंभतीर्थ'वेलो कले कुले श्रियां मंडपदुर्गे विबुधैः स्वगर्गे चेय मर्थिता ॥ ६ ॥ 10 तथा प्रायः। प्रथमादर्श लिखिता वृत्तिरियं श्रीजिनेश्वरगुरूणां । अस्मद्गुरुगुरुपट्टप्रतिष्ठितानां प्रभावताः ॥ ७ शिष्येण परोपकृतौ तपशि च बडोद्यमेन सदमेन । कायोत्सर्गोऽतंद्रेण साधुना कनकचंद्रेण ॥ ८॥ किंचिच्चामप्रभःशालिमद्रेऽमृतभूतिरिहावन्लेखनात् पट्टिका माष्टिं धुंटनाचोपकारिणः ॥ ९ ॥ इह यदनवावाधाद् रामसिक्यान्मया धा(वा) उत एतदुपयोगादन्यथा किंचिदुक्तं । वतदमलसा साग्रातसिद्धांततत्वा ___ मय(? यि) किंकृतकृपाः । श्रीधीधनाः शोधयंतु ॥ १०॥ 25 कृत्वा(?त्वे)मां विवृतिं यत् पुण्यं समुपार्जितं मया किमपि । तेन विधधर्मरागी भूयालोकः समस्तो(ऽयं ॥ ११ ॥ शरनिधिदिनकर(१२९५)संख्ये विक्रमवर्षे गुरौ द्वितीयायां । राधपूर्णीभूता वृत्तिरियं नंदसाच्चिर ॥ १२ ॥ इति श्रीजिनपतिसूरियुगप्रवरविनेयपंडितसुमतिगणिनामधेयविरचिता 30 श्रीगणधरसार्धशतकवृत्तिः समाप्ता ॥ शुभं भवतु ॥ शं । 43 [J. L. P.] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy