SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ 189.] The Svetambara Narratives 247 IV 10 eaten ; fol. 22b practically blank ; for, only the title is written on it; complete; composed in V. S. 1541; this work is divided into four sargas ; their extents are as under :Sarga I fol. b to fol. , II , II , III II , Isb 21. Age.- Not modern. Author.- Somacaritra Gani, pupil of Caritrahamsa. Subject. - A Sanskrit poem dealing with the life of Lakşmisāgara Sūri, the teacher (guru ) of this poet. For a Gujarāti summary of this poem see “Short History of Jaina Literature" ( Pp. 496-502). Begins.- fol. 1 ॥ ५० ॥ श्रीपार्श्वनाथाय नमः ।। श्रेय श्रीधर्मबीजं विमलमतिवृहद् भारत क्षेत्रधाज्यां __ येनोप्तं यद् युगादौ तदनु निजलसह्नो(गो)रसैः सिक्तमेतत् । प्रौढिं व प्रापि त(ज् )ज्ञैः सुकृतिगुरुगुणैः स्वाभितो(5)द्यापि दद्यादाधिव्याधिव्यिपाय परमसुखफलं नाभिसूः स्तात् स सिद्धयै ॥१॥ etc. -fol. 20 भीजैनेश्वरधर्मनिर्जरतरुः काले कलावप्यसो। यद्वाक्सौधरसेन नित्यमधुना संसिज्यमानः सतां ॥ यांच्छायोग्यफलानि यच्छति 'तपागच्छाधिपाः श्रीयुता । लक्षमीसागरसूरयश्चिरमिमे मे संतु संतुष्टये । १० । श्रीलक्ष्मीसागरगुरुभाग्यादिगुणालिबण्णमवरेण्यं । नव्यं करोमि काव्यं । गुरुगुणरत्नाकरं नाम । ११ etc, - fol. 7' इति परमगुरुश्रीलक्षमासागरसूरीश्वराणामुत्पत्तरारभ्य भट्टारकपदप्राप्तिसमयं याव । श्री। गोतमादिगणधरपरंपरावर्णनग गुरुग(गुणरत्नाकरनाम्नि काव्ये प्रथमः सर्गः ॥ ७ ॥ - fol. 11' इति श्रीपरमगुरुलक्ष्मीसागरसूरीणां गच्छनायकपदवीप्राप्तिगच्छमेलगच्छपरिधापनिकादिविधानगम्भो गुरुगणरत्नाकरनाम्नि काव्ये द्वितीयः सर्गः ॥ छ । 20 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy