SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 248 Jaina Literature and Philosophy [189. -fol. 15 इति परमगुरुश्रीलक्ष्मीसागरसूरिविधीयमानश्रीजिनार्थाऽनूचानादिपदस्थापनावसर । प्रोढोपासकप्रणीतोत्सवपरंपरावर्णनग गुरुगुणरत्ना करनाम्नि काव्ये तृतीय(:) सर्गः ॥ छ ।। Ends.-- fol. 214 एवं पुण्यानि नित्यं जगति विदधतः सद्विवेकस्य मेघा। जीबाकण्र्णायभीष्ट स्वजनपरिवृतस्याऽधुना रत्नसाधोः ॥ देवाणोद्दीपकस्याऽप्रति[प]हतवचसो दानश्डाग्रवृत्ते । ___कीर्तिर्देत्रोषु सर्वेष्वपि विशदतरा सर्वतः पोस्फुरीति ॥ ३८ ॥ श्रीमन् मालव' मेदिनींदुवदनालंकारहारप्रभोः। ___ रुग्रामागरवासिकर्मतनयः श्रीरत्नसंघरत्नप्रभोः ॥ आक्षेपाद(द) विधुवेदवर्मवसुधावर्षे १५४१ सुभिक्षोद्भवे । लक्ष्मीसागरसूरिराजविलसद्भाग्यप्रकर्षस्तवे ॥ ३९ ॥ श्रीजंबूसमसोमसुंदरगुरोः श्रीसोमदेवाद्वयः। शिष्य मूरिवरश्च शिष्यवृषभश्चारित्रहंसोऽस्य यः ।। तस्य श्रीविवुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते । सर्गश्चात्र चतुर्थको गुरुगणादू रत्नाकराख्यायुतो। ४० । युग्मं ।। इति श्रीपरमगुरुलक्ष्मीसागरमरिभाग्यादिगुणवर्णनगर्भे गुरुगुणरत्नाकरनाम्नि काव्ये संरत्नामेघासं०जेसिगकृतयात्राविस्तरमहश्चतुर्थः सर्ग ॥ गुरु ।। छ॥ यस्मिन देशे विहारं [विदधति यति]यतिपा ये चतुर्मासकं था। ___तस्मिन् देशे सुभिक्षं भवति ननु कदापीतिसंभूतिभीतिः येषा माहात्म्यमीन विधिमिह विबुधैज्ञातमास्ते नृपाघैः । श्रीलक्ष्मीसागराख्या गणधरगुरवः संतु बस्ते शिवाय ॥१ यत् कः प्रांवत्प्रतापः सवितुरतिशयी भूर्भुवःस्वप्रकाशी। येषामास्ते यशो(s)पि ज्ञपितुरभिनवं तामसध्वंस्यऽदोषः॥ मुक्त्या पंक्या यदीया गुणततिरधिकाच्छिद्रमुक्ता(s)पि तन्यात् । यत् पुंसां कंठकांति तदिह गुरु(रवः केन तुल्याः स्युरेते ? ॥ २ हंहो गच्छत मा विदूरविषयानवज्ञाकर वार्णवं ।। धातुर्वादविधौ म्रमे पतत मा दुर्मवयत्रादिके ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy