SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ 123.] The Svetāmbara Narratives 159 Ends.- ( text ) fol. 5870 आयुष्पाम् भव भुपता ! न(३)इ अजयन(३): शान्त्यान(३) सुबुद्धान(३) वृषी(३)न् । जिष्णात(३)वर्ज तदै(४)द(न्द)बे जय चिरं 'चौ(४) लुक्य' चूडामणे ! ॥ 5 मानण्यीकरणात् प्रवर्तय निजं संवत्सरं चेत्पृ(त्यूोषि-... वाधी(घो)षत्सु सदा नृपः पदविधिर्यद्वत् समर्थो(s)भवत् ॥१०२॥ ( com.) fol. 588 पदविधिर्यद्वत् समर्थो(s)भवदित्यनेन समर्थः पदविधिरिति भूत्रार्थो ज्ञापितः । शार्दूलविक्रीडितछंदः ।। १०२ अष्टाविंशः पादः समर्थितः इति श्रीजिनेश्वरसूरीशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्ध- 10 हेमचंद्राभिधानशब्दानुशासनद्वन्याश्रयवृत्तौ विंशः सर्गः समर्थितः ।। संपूर्ण चेदं महाकाव्यं । तत्संपूर्णे च तत्तिरपि । श्री'चांद्रे' विपुले कुलेऽतिविमले श्रीवर्द्धमानाभिधा चायेंद्रस्य जिनेश्वरोंऽतिषदभूत् सूरिजिानां पतिः। श्रीमदू(दुर्लभराजसंसदै(दि) वसत्प(त्य)ध्वानमुधो(यो)त्य यः । साधन साधुविहारिणा व्यरचयच्छी गुर्जर(रा)त्रा वनौ ॥१॥ संवेगरंगशाला सुधाथपत्वे शिवपथिकहेतोः ॥ यां(यों)त सिद्धिपथं तापट्टे स जिनचंद्रसूरिरुदैत् ॥ २॥ तत्पट्टेऽभयदेवमरिरभवद् यः पार्श्वकल्पद्रुमं । ___सच्छाय(यं) श्रितदत्तवांछितफलं श्री स्तंभने ऽरोपयत् ।। 20 जंतूनां हितहेतवेऽत्र सुघटा अर्थे स यद्यद्रसे। ___ संपूर्णाश्च नवांगवृत्तिसरसी(:) श्रेयोर्थ्य स्वासाव्यता। ३॥ तच्छिष्यो जिनवल्लभो गुरुरच्चारित्र्यपावित्र्यतः। सारोद्धारसमुच्चयो नु निखिलश्रीतीर्थसार्थस्य यः ।। [5]सिद्धाकर्षणमंत्रको न्यखिलसद्विद्याभिरालिंगनी(नात)। कीर्त्या सर्वगया प्रसाधितनभोयानायविद्यो ध्रुवं । ४ ॥ तत्पट्टोबरसूरडंबरधरः कृष्णातिर्दैवतैः सेव्य : श्रीजिनदत्तमरिरविभ: प्राइयां युगाग्रीयतां ॥ केनाप्यस्खलित[]प्रती(ता)पशु(ग)रुडो यस्य त्रिलोक्या स्फुर त्राट (वोट)मयास्यते(ति) श्रितंबतां विघ्नाहिपाशान क्षणात् ५ 30 तत्पट्टाचलचूलिकांचनमलंचक्रेऽष्टवर्षोऽपि स ___ श्रीसांद्रो जिनचद्रसूरिसुगुरुः कंठीरवा (भो)पमः ।। यं लोके(को)त्तररूपसंपदमा(म)रेक्ष्य स्वं पुलिंदोपमं मत्वानो नु दधौ स्मरस्तदुचितांश्चापं शरान पंव(च) चः६ (आ)रुह्य क्षितिभुत्समाचतुरिका निर्जित्य दुर्वादिन-- ___35 स्तेद्रो जोडीनो(नौ) ज्ज्वलिते लसत्यनुदि(शं) नादे यशोदुंदुभिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy