SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 1 S TO 15 20 25 30 158 Jaina Literature and Philosophy [123. eighth adhyaya of Siddhahemacandra and the life of king Kumārapāla. The text is carefully elucidated by means of the Sanskrit commentary. Dvyāśraya Eight qualities of t केदार पान्दुर्गा वट शम्बाकृता Begins. – ( text ) fol. 20 Jain Education International I, 182 XX, 90 VII, 34 III, 141 XIX, 36 अहमित्यक्षरं ब्रह्म वाचकं परमेष्ठिनः । 'सिद्धचकस्य सद्बीजं सर्वतः प्रणिदध्महे ॥ १ ॥ भीमकांतोद्धत्तोदात्तहिंस्रशांत गुणात्मने । भद्रं 'चौलुक्य वंशाय कु( कल ) तस्याद्दादसिद्धये ॥ २ ॥ etc. अस्ति स्वस्तिकवद् भूमेर्धर्मागारे नयास्पदं । पुरं श्रिया सदा (ss ) लिष्टं नाम्ना ('S ) णहिलपाटकं ॥ ४ ॥ etc. - ( com. ) fol. 1b इह श्रीभूर्भुवः स्वस्त्रितयाहिताग्नि गेम (भितो यस्य विभास्वरस्य । भातः स्फुलिंगाविव पुष्पदंतौ Naiṣadhacarita XIX,26 ... तज्ज्योतिरेकं परमं नमामः ॥ १ ॥ etc. VII, 35 XIV, 37 XVI, 107 XX, 83. श्री पार्श्वनाथ जनदत्तगुरुप्रसादात् आरभ्यते रभसतोऽल्पधिया ( s) पि किंचित । श्री हेमचंद्रकृत संस्कृत दुर्गमार्थ- श्री हेमचंद्राचार्याः शब्दानुशासनविशेषहेतु [:] श्रीसिद्धचक्रवर्तिश्रीजयसिंहदेववंशात (ब) दात (त) वर्णनाय त (च) द्वयाश्रयं शब्दानुशासन प्रयोग संदर्भ संग्रहस्वरूपतया सर्वकाव्यलक्षणलक्षितप्रबंधस्वरूपतया च यथार्थाभिधानं महाकाव्यं चिकीर्षतः ... नमस्कारं चक्रुः etc. fol. 60 इति श्रीजिनेश्वर सूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्ध हेमचंद्राभिधानशब्दानु० द्वयाश्रय वृत्तौ प्रथमः सर्गः समर्थितः १ ॥ etc. श्रीयाश्रयस्य विवृत्तिः (तिः) स्वपरोपकृत्यै ॥ ४ ॥ .... For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy