SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 160 Jaina Literature and Philosophy [123. पाणीकृत्य जयश्रियो गुरुमहर्यः सारदां मातरं । पृथ्वीं चोन्मुदितां उगधाजिनपतिः सूरिः स जज्ञे ततः ॥७॥ प्रासादोत्तमतुंगशृंगसुभगं पर्यस्करोद तत्पदं श्रीमान सूरिजिनेश्वरोऽत्र भगवान गांगेयकुंभप्रभः ।। माधुर्यातिशयप्रिया निरुपमा यद्वाचमन्वहतो नूनं सा(5)पि सिता सु(मु)धा च लवणं वारीव चौतारणं ८। यो रूपातिशयाद् विदूषकमिवानगं हसत्यंजसा सौम्यत्वान्न(न्नु) ददाति लक्ष्ममिषतः पत्रावलंबं विधौ । नानासिद्धिरमाद्रुतान करकजाजित्वैकलक्ष्याश्रितं पद्मं चात्ततृणाननं वितनुते मा(म)न्य न्ये) मृणालच्छलात् । ९ । सूरिजिनरत्न इह बुद्धिसागरसुधी रमरकीर्तिः कविः पूर्णकलसो(शो) बुधः । ज्ञो(ज्ञौ) प्रबोधेदुगणिलक्ष्मितिलको प्रमो दादिमूल्दयो यद्विनेयोत्तमा १० सगुरोस्तस्यादेशात् स कर्णकर्णोत्सवं विवृतिमेतां । स्वमतिविभवानुसरान्मुनिर्वाधादभयतिलकगणिः ॥११॥ आम्नाती सर्व(विद्यास्वविकलकविताकेलिकेलि(ली)निवामः कोयाब्धेः पारदृश्वा त्रिभुवनजनतोपक्रियास्वात्तदीक्षः । निःशेषग्रंथसाथै मम गुरु[:] रिह तु द्वयाश्रयेति प्रकामं टीकामेतां स लक्ष्मीतिलककवि(रवि): शोधयामास सम्यक । १२ अय्ये द्वादशभित्रयोदशशते (१३१२) श्रीविक्रमाब्देष्वियं । श्री प्रल्हादनपत्तने शुभदिने दीपोत्सवेऽपूर्यत । मेघामांद्यमदात् कथंचिदिह यच्चायुक्तमुक्त मया ___ शोध्यं स्वल्पमतो(तो) प्रसद्य मयि तन्निमत्सरे (३)धिरे(रै): १३॥ सप्तदश सहस्राणि श्लोकाः पंच शतानि च । चतुःसप्ततिरप्यस्या वृत्तेर्मानं विनिश्चितं ॥१४। प्रक्रीडत्परिमाद्यदांगसुभगा श्व(श्री)भूर्भुवःस्वस्त्रयी सर्वेषां परमेष्टिना सितयशोभिश्वेतिता सर्वतः । यी(या व दीपमहोत्सवं प्रविभृते तेषां प्रतापज्वलद् दीपस्तावदियं करोतु विवृत्तिः प्र(प्राज्यं सुराज्यं भुवि । १५ ॥७॥ इति श्रीयाश्रयग्रंथततिप्रशस्तिसंपूर्ण ॥ ७ ॥ शुभं भवतु द्वितीयप(खं)इ(ड)ग्रंथानं ८८५८ सकलग्रंथानं १७५७४ ७ ॥ श्रीकल्याणमस्तुः ७ ॥ संवत अल्लाई ४१ वर्षे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy