SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Jaina Literature and Philosophy [71. अनागतं परिज्ञाय चैत्यवंदनसंश्रया । मदर्थेव कृता येन वृत्तिललितविस्तरा ।। १७ । यत्रातुलरथयात्राधिकमिदमिति लन्धवरजयपातकं । निखिल सुरभवनमध्ये सततं प्रमदं जिनेंद्रगृहम् ॥ १८ यत्रार्थष्टंकशालायां 'देवः सद्धर्मधामसु । कामो लीलावतीलोके सदा(55)स्ते त्रिगुणो मुदा ॥ १९ ॥ तत्रेयं तेन कथा कविना निःशेषगुणगणाधारे । श्री भिल्लमाल'नगरे गदिता(७)निममंडपस्थेन ।। २० ॥ प्रथमादर्श लिखता साध्या श्रुतदेवतानुकारिण्या। दुर्गस्वामिगुरूणां शिधिकयेयं गणाभिधया ॥ २१॥ संवत्सरशतनवके द्विषष्टि (९६२)सहितेऽतिलंधिते चास्याः। ज्येष्ठ(टे) सितपंचम्यां पुनर्वसौ गुरुदिने समाप्तिरभूत् ॥ २२ ग्रंथाग्रमस्या विज्ञाय कीर्तयति मनीषिणः । अनुष्टुभां सहस्राणि प्रायस (शः) सति(न्ति) पोढश ॥ २३ सर्वग्रथाग्रंथ षोडश सहस्राणि ॥ १६००० श्रीरस्तु कल्याणमस्तु ॥ छः श्रीसिद्धार्थकुलांबुजारुणसमः श्रीवल्लिधाराधरो यो ज्ञानामृतचंद्रमा सुरनरालंकारचूडामणिः । संसारार्णवसारसेतुरनिश सौम्यश्रियामालयं । सो(s)यं वीरजिनेश्वरो ... रतात सिद्धयष्टकं वा मुदा ॥ १। श्री श्रीमाल विशालवंशगगनप्रद्योतनस्तेजसा । __ मंत्रीशो हरिपाल ऋद्धिनिचयो दानेन कल्पद्रुमः । धैर्योत्पान(त)पयोधरः क्षितितले यः शुद्धबुद्ध्यंबुधे । सीसासोमसमः सदैव सुतरां सो(s)यं विभाति स्फुटं ॥२॥ श्रीमद्विक्रमतोद्धि (?ऽब्धि बाणजलधींदु(१४५४)नाम्नि संवत्सरे । संप्राप्याद्भुतसांग(? घ)पत्यपदवीं श्री 'पुंडरीका'चले । सम्ये 'वैतके' च येन निजकं चित्तं कृतार्थीकृतं । विख्यातो हरिपालसंघनृपतिः सोऽभूत् सदौदार्यवान् ॥ ३॥ तस्या नूनस्वशीललोलकलिता दानातिकल्पोपमा । ___ हीमादेव्यभिधाना(न)तो(5)जनि जनी सौभाग्यभाग्यकभूः । तत्पुत्रो(5)स्त्यधुना कलत्रतनयैर्युको(5)निशं कोविदै W: 'संधपती'तिलब्धबिरुदः सहेवदत्तो मुदा ॥४॥ सूल्ही'... मकूचाकू पुत्र्यस्तिस्रस्तयोश्च संजाताः । लघ्नी भगिनी चमकूः संघाधिपदेवदत्तस्य । ५ । 1 In Peterson' and Jacobi's edition we have 'धर्मः सद्देवधामस'. ? Letters are missing in this Ms. 3 A letter or so is missing in this Ms. 35 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy