SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 92 Jaina Literature and Philosophy इदमवेत्य मनोमलवर्जन लघु विधाय सदागमसेवनं । कुरुत तेन हि याथ शिवं यथा गमशादनुसुंदरपार्थिवः ॥ ४ । अन्यच्च ॥ इदमनंतभवभ्रमसूचकं मलवशादनुसुंदरचेष्टितं । यदिह जातमतः परकीर्तित मतिविकाशनकारि सुदेहिनां ॥५ न च नियोगत एव भवेदियं गदितपद्धतिरत्र नरे नरे । सकृदवाप्य जिनेंद्रमतं यतः शिवमितः प्रगताः बहवो नराः। ६ fol. 325 त्रिचतुरेषु भवेषु तथा परे बहुतमाः पुनरन्यविधानतः। विविधमन्यतया भवदारणं निजनिजक्रमतो दधिरे नराः ।।७। तदिदमत्र सुगुह्यमहो जना! हृदि विधत्त परं परमाक्षरं । मलविशोधनमेव सुमेधसा लघु विधेयमिहाप्य जिनागमं ॥ ८॥ एतान्निःशेषमत्र प्रकटितमखिलेयुक्तिगभैचोभिः । प्रस्तावे भावसारं तदखिलमधुना शुद्धबुद्ध्या विचित्य । भो भव्या! भाति चित्ते यदि हितमनघं चेदमुच्चस्तरांव। तत् तूर्ण मेऽनुरोधाद् विदितफलमलं स्वार्थसिद्ध्यै कुरुध्वं ॥ ९ ॥ उत्सूत्रमेव रचितं मतिमांद्यभाजा किंचिद् द्यदीदृशि मया(s)व कथानिबंधे । संसारसागरमनेन तरीतुकामै___ स्तत्साधुभिः कृतकृपेमयि शोधनीयं ॥ १०॥ इत्युपमितिभवप्रपंचायां कथायां पूर्वसूचितमीलकवर्णनो नामाष्टमः प्रस्तावः समाप्तः । छ ।। समाप्तेयमुपमितिभवप्रपंचाकथेति ॥3॥ योतिताखिलभावार्थः सद्भव्यान्जप्रबोधकः। सूराचार्यो(5)भवद् दीप(प्तः) साक्षादिव दिवाकरः । १॥ 38 • indicates that thia 1 In the Ms. we have 'गर्दियत'. The dot on य' is to be dropped. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy