SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 71. ] I lie Śretambura Narratives ____ Begins.-- fol. 1 10॥ नमो निर्नाशिताशेषमहामोहहिमातये । लोकालोकामला(ला)लोकभास्वते परमात्मने ॥ १॥ नमो विशुद्धघाय स्वरूपपरिपूर्तये । नमो विकारविस्तारगोचरातीतमूनये ॥ २॥ etc. - fol. 42* इत्युपमितिभवप्रपंचायां कथायां 'पीठबंधो'नाम प्रथमः प्रस्तावः ॥ १ ॥ छ । - fol. 550 इत्युप संसारिजीवचरिते ‘तिर्यग्गतिवक्तव्यतावर्णनो' नाम द्वितीयो(यः) प्रस्तावः ॥ २॥ छ । - fol. 124* इत्युप क्रोधहिंसास्पर्शनेद्रियविपाकवर्णनस्तृतीयः प्रस्तावः । .0 - fol. 1964 इत्युप मानमृषावादरसनेद्रियविपाकवर्णनश्चतुर्थः प्रस्तावः । - lol. 229° इत्युप मायास्तेय घ्राणेंद्रियविपाकवर्णनो नाम पंचमः प्रस्तावः । - fol. 254' इत्युप. लोभमैथुनचक्षुरिंद्रियविपाकवर्णनः षष्ठः प्रस्तावः समाप्तः। - fol. 286° इत्युप. महामोहपरिग्रहश्रवणेंद्रियविपाकवर्णनो नाम सप्तमः ths प्रस्तावः। Ends. - fol. 324° सुलीलतायाः प्रांत बोधकारणं संपन्नः । तथा भवाद्भिरपि तथैव स विधेयो येन संपद्यते भवतामपि विशिष्टस्तत्त्वावबोध इति । इह च । श्र(श्रे)यांसब्रह्मदत्तादिजातिस्मरणतुल्यकः । ज्ञेयोऽनुसुंदरादीनां तदुत्पादः मयुक्तिकः ॥ यतश्चागमे मतिवासनायाः॥ असंख्य कालोऽनुज्ञातो वचो नास्ति - च वारक। सुभरिभवभावे (5)पि तस्मान्नास्ति विरोधिता । आदितः पुनरारभ्य प्रस्तावभावार्थोऽयंकुशल कर्मविपाकवशादहो जगति किचिदिहास्ति न दुर्लभं । सकलभोगसुखाधिकमुच के(:) शमसुखं प्रतिभाति च धीमतां ।। १ ।। परमकोटिगतोऽपि पुनर्निर प्रबलतामुपगम्य निपास्यते। खलमलेरतिभीमभवोदधी यदि न वेत्ति सतां तदरातितां ॥२॥ नरकयोग्यकृताशुभकर्मकः पुनरुपैति शिवं गतकलापः। यदि सदागमबोधपरायणः क्षणमपि प्रकरोति शुभं नरः॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy