SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Jaina Literature and Philosophy [ 670. पुनाति लोकं सुरसार्थशाली यदागमो 'गांग' इव प्रवाहः ॥३॥ ताछ(न्छि)ष्यमुख्यः सकलद्धिपात्रं श्रीगौतमो मे शिवतातिरस्तु । गणी सुधर्मा च सतां सुधर्मा वहो(s)स्तु वीरप्रभुदत्तपट्टः॥४॥ 'जंबूद्वीपे 'सुरगिरि रिव 'चंद्र'कुलं विभाति तद्वंशे। 'मेरौं' 'नंदन'वनमिव तस्मिन्नंदति 'तपागच्छः॥ ५॥ सत्र मनोरमसुमनोराजिविराजी रराज मुनिराजः ॥ श्रीआणंदविमलगुरुरमरतरुनंदन' इवोच्चैः॥६॥ शुद्धां क्रियां दधौ यः सुधाव्रतव्रततिमिव मरुद्वक्षः। कल्पतरोः सौरभमिव यस्य यशो व्यानशे विश्वं ॥ ७ ॥ तत्पदृगगनदिनमणिरजनिष्ट जनेष्टदानदेवमाणिः । श्रीविजयदानमुनिमणिरनणुगुणाधरितरजानमाणः ॥ ८॥ श्रीमान जगद्गुरुरिति प्रथितस्तदीय. पट्टे स हीरविजयाह्वयमूरिरासीत् । योऽष्टग(टा?)पि सिद्धिललनाः सममालिलिंग तस्य(? स्प) येव दिगिभांश्च यदीयकीर्तिः ॥९।। श्रमिान(5)कब्बरनृपांबुधरो(s)धिगम्य श्रीसूरिनिर्जरपतेरिह यस्य वाचं । जंतुव्रजानभयदानजलैरनल्यै रपीणयत् पटहवादनगार्ज पूर्व ॥१०॥ तत्पदृभूषणमणिगणिलक्ष्मिकांतः मूरिर्बभौ विजयसेन इति प्रतीतः योऽकब्बराधिपसभेद्विजपैर्यदीय गोभिर्जितैर्गुरुरपि द्युतिमानमानि ॥ ११ ॥ विजयतिलकः सूरिः पढें तदीयमदीदिपद् दिनकर इव व्योमस्तोमहरंस्तमसा क्षणात् । प्रसृमरमहाः पद्मोलासाघहो जडतापहो विदालतमहादोष कप्तोदयः सुदिनश्रियां ॥१२ धिषणाधिषणादेश्याप्रेक्षा गिरः श्रवसोह) सुधा अधरितधरं धैर्य यस्य क्षमा(s)नुकृतक्षमा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy