SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 670.] 1, 4 Malasutras 47 Subject.-- The text in Prakrit together with its elucidation in Sanskrit. Begins.--- ( text ) fol. 24 आणाणी(नि)दे( दे )सयरे गुरूणमुववायकारए इंगिआगारसंपन्ने से विणीए त्ति वुच्चइ' ,, -- (com.) fol. 2" सकाशात् शणुत श्रवणं प्रति सावधाना भवंतु अनेन वाक्येन धर्ममभिधातुकामेन धीधनेन पूर्व श्रोताऽभिमुखः कर्तव्य इति सूचितं etc. ,, -- (com.) fol. IS4 श्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमल[हर्ष] गणिशिष्योपाध्यायश्रीभावविजयगणि etc. -- ( text ) fol. 345" इइ पाउकरे बुद्धे etc., up to बेमि as in No. 644. -- (com. ) fol. 345° उत्तराः प्रधाना अध्याया अध्ययनानि उत्तराध्यायास्तान् भवसिद्धिकानां भन्यानां संमतानभिप्रेतान् इतिः परिसमाप्तौ ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥ २६६ ॥ ____ इति श्री तपा'गच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रवो( ? )पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षट्त्रिंशमध्ययनं संपूर्णम् ॥३६ ॥ धर्मकल्पद्रुमस्कंधस्यास्य श्रुतस्कंधस्य नियुक्तिकारो( 5 )प्येवं माहात्म्यमाह जे किर भवसिद्धीआ etc. इति संपूर्णा श्रीउत्तराध्ययनसूत्रवृत्तिः ॥ छ । अर्ह ॥ अनंतकल्याणनिकेतनं तं नमामि शंखेश्वरपार्श्वनाथं । यस्य प्रभावावरसिद्धिसौध मध्यास्त निर्विघ्नमसौ प्रयत्नः ॥१॥ श्रिया जयांत द्युतमैंदवीं द्वार मुदा( 5 )भिवंदे श्रुतदेवतां तां। प्रसादमासाद्य यदीयमेषा वृत्तिर्मया मंदधिया(5)पि तेने ॥२॥ सत्कीर्तिलक्ष्मीपरिवर्द्धमानं श्रीवर्द्धमानं जिनराजमीडे । I This is the second verse. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy