SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ 209.] i... Hymnology: Svetambara works 229 This is followed by the first verse noted above and then we have on fol. 1b : 11 ननु च किमर्थमयमलीको युष्माकं पंजिकाकरणप्रयासो यतो न हि प्रयोजनादिमन्तरेण प्रेक्ष/ पूर्वकारिणः । क्वचिदपि शास्त्रादौ प्रवर्त्तते । (com. ) fol sb शं (शां) बसाधुविरचितायां जिनशतकपंजिकायां पादवर्णनः प्रथमपरिच्छेदः समाप्त इति ॥ छ ॥ ( com. ) fol 1 5 * शं (शां) बसाधुविरचितायां जिनशतकपंजिकायां हस्तवर्णनो नाम द्वितीयपरिच्छेदः समाप्तः ॥ छ ॥ Ends.-- ( text ) fol. 274 ( com. ) fol. 21 इति शं (शां) बसाधुविरचितायां जिनशतक - पंजिकायां सुखवर्णनो नामः: तृतीयपरिच्छेदः समाप्तः ॥ 子 लक्ष्मीर्घा दुग्धसिन्धोर्धरणिधरवराज्जह्नकन्येव मान्या श्यामेशाचंद्रिकेवाभिनवजलधरादंभसः श्रीरिबोच्चैः । ध्वान्ता बंधोरहः श्रीरिव समुदभवद् भारती रत्यधीन्द्रं दोर्या सानिधेयादधरितविबुधाधीशराज्ये पदे वः ॥ २४ ॥ Then we have :-- नाक्षेमं क्षुद्रपक्षात | etc. up to द्वारा विधेयात् ||२५|| practically as in No. 208. Jain Education International ( com. ) fol. 274 कामिव कंठे वि (बि) भ्रदित्याह रक्षा वा रक्षामिव किं कृत्वा निलोठ्य निरस्य शाट्यं मायां किं कुब्वैती कुदृशं कुदृष्टिं असदृशं अयथावस्थितं वस्तु उद्भासितं प्रकासि (शि) त (तं) यया विपरीतार्थग्राहित्वात् तथा तां भ्रंशयंती तथा बहुविधविपदां नाना (ss ) पदां भेदिकां विना शिकi कंठे बिभ्रत अक्षेमं क्षुद्रपक्षात् न भवते मा युष्मान् दैन्यशून्यान् विधेयादिति ॥ छ ॥ शं (शां) बसाघुविरचितायां जिनश (श) तक पंजिकायां वाग्वर्णन) (नो) नाम चतुर्थः परिच्छेदं (दः) समाप्त इति । जंबूना (र्ना) म गुरुर्गुरुत्तमगुणो (S) मू'च्चंद्र' गच्छान्वयो विद्वत्संसदि लब्धमौरवपदः साधुक्रियासूयतः । किं वा तस्य निगद्यते मतिगुणो यस्येदृशी निर्गता लिट पदसंधिभिः सुघटितैः स्पष्टाक्षराली मुखात् ॥ १ ॥ तत्कृतस्यास्य शास्त्रस्य गंभीरार्थस्य मंदधीः । मादृशः कुरुते वृत्तिं किमस्मादस्ति पुष्करं ? ॥ २ ॥ For Private & Personal Use Only 5 10 15 20 25 30 www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy