________________
S
10
15
20
25
30
230
ततश्र्व
Jaina Literature and Philosophy
अशक्यT (S) नुष्टानमिति भावः । किं वेषा बालकेनेव सन्मार्गेण यियासुना । अभ्यासः शक्त्यभावे (1) पि क्रियते केवलं मया ॥ ३ ॥
Jain Education International
ख्यातो 'भट्टिक' देश संधिषु सदा ( ()भूत् पार्श्वनागाभिदः (धः) ।
श्री (श्राद्धस्तस्य सुतेच (न) मल्हन इति ख्यातिं गतः सर्व्वतः ॥ तत्पुत्रेण व (च) दुर्गकेण सुधिया प्रोत्साहिते नादरा
बी (च्छ्री) 'नागेंद्र 'कुलोद्भवेन मुनिना सांबेन वृत्तिः कृता ॥ ४ ॥ यदत्र मात्रादिभिरर्थतो वा
मया विहीनं विहितं कथंचन ।
मनीषिभिरतत् परिशोधनीयं
[209.
परोपकाराय सतां हि जीवितं ॥ ५ ॥ शरदांश पंचविंशे शतदशके (१०२५) स्वातिभवच (? रविवारे । विवरणमिदं समाप्तं । वैशाष सितत्रयोदश्यां ॥ ६॥ लीलावेशितलोचनांबुजयुगं या पुस्तकं वाचयं
त्यालोच्ये च सदर्थवस्तु दधती स्मेरं मुखं राजते ॥ भक्त्या न ( ? ) शिवतंसवापतत्पुष्पार्चितांहिदयां
देवी स्त्रीभिरसौ सदा विजयतां वाग्देवता विश्रुता ॥ ७ ॥ सूत्रं च वृत्तिसमन्वितं समाप्तं ॥ छ ॥ इति ग्रंथाग्रं ॥ १५५० ॥
Reference. For additional Mss. of the commentary see Jinaratnakośa (Vol. I, p. 137 ). As stated here, there is another panjika. It is composed by Vatsarāja in Samvat 1874.
N. B.— For further particulars see No. 207.
जिनशतक
पञ्जिका सहित
No. 210
Size.- to in. by 4g in
Extent. - 23 folios ; 17 lines to a page ; 61 letters to a line.
Jinaśataka with pañjikā
595.
1884-86.
Description. - Country paper thin, rough and white; Jaina Devanägari characters with frequent rais; small, perfectly legible, uniform and very good hand - writing; borders
For Private & Personal Use Only
www.jainelibrary.org