SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 228 ro Jaina Literature and Philosophy [ 209. of Durgaka, son of Malhana, son of Parsvanāga ; the text is divided into 4 paricched as as under :Pariccheda I foll. b to II , 8 , 15 III I " " IV 21 , Age.-- Not modern. Author of the panjika.--- ISāmba of the Nagendra kula. Subject.- The text together with a Sanskrit commentary. Begins.- ( text) fol. 10 श्रीमाद्भः स्वैर्महोभिः । etc. as in No. 208. , -- (com.) fol. 1 ॥ ६॥ ॐ नमः सर्वविदे। निष्क्रांतो कृतपंचमुष्टिकफचोत्पाटस्य थे संस्थिताः कार्या सर्वजनस्य तुष्टिरिति मे शक्रस्य संतुष्टये । नाभेय(य)स्य धनांजनामलरुचस्ते स्कंधदेशस्पृशः क्लेशाः क्लेशशतानि वो दृशि गता मुष्णंतु निःशंशयं ॥१॥ मोहांधकारपर्यस्तदक्य घातीतवस्तुषु । आदौ दीपायितं येन तस्मै सत्प्रभवे नमः॥२॥ अस्मद्रूपकलाकलापकलिता नान्या भवेदंगना। भावाराधनतत्परास्तव वयं हे नाथ! किं ध्यायसि ?॥ अस्मान् ची(? स्वी)कुरु सुंदरेति रभसा देवांगनोक्तो(s)पि यो न ध्यानाञ्चलितो मनागपि भवाद् वीरः स वो(s)व्याजिनः ॥३॥ जयता वर्द्धमानो(s)सौ यदीया वचनावलीं। सोपानपक्तिवद् भाति आरुरुक्षो शिवाध्वनि ॥४॥ अपारावारसंसारसागरोत्तारसेतवः। जिनेंद्राः संतु नः सर्वे सर्वार्थानां प्रसिद्धये ॥५॥ कमलेन करस्थेन स्वकीयमुखपद्मयोः। अन्तरं दर्शयंतीव वाग्देवी सुखदा(5)स्तु नः॥६॥ जिनशतकशास्त्रस्य । जंबूनाम्नः कृतेरसौ। जलधिया()पि शांबेन क्रियते पंजिका मया ॥७॥ 30 ____ 1 In Jinaratnakosa (Vol. I, p. 137 ) he is named as Samba. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy