________________
88
Jaina Literature and Philosophy
[68. व्याख्यारसप्रीणितभूरिभूप
श्वातुर्यवर्यामृतबिंदुकपः ॥ १३ ॥ जिनादिरबास्ति समुद्रसूरि
गुरुगणे(s)स्मिन्नथ विद्यमानः । यत्कीर्तिकांता ककुभां मुखानि
चंबत्यपि प्राप सतीप्रसिदि॥१४॥ श्रीकात्तिरत्नाभिधसूरयो डोस्मिन
गणे बभूवुर्भुवनप्रसिद्धाः।। वाक्सिद्धिसल्लविधविशुद्धबुद्ध्या
दयो गुणा: कस्य प्रदेन येषां ?।।१५॥ ज्ञातृत्वार्जवभावदुस्तपतपश्चारित्रतबिक्रिया____ काठिन्यप्रमुखाश्चमत्कृतिकृतो लोकंपृणा यद्गुणाः। केषां नाद्भुतदायिनो(5)व गुणरत्नाचार्यचर्या अमी
जीयासुगु)कीर्तिरलपदवीशृंगारहीरश्रियः ॥ १६ ॥ तेषां प्रसादादणुधीः प्रयत्न
मकार्षमस्मिन् गहने कवीनां। जंघालतां किं न जगद्विलंघने
धत्ते कुरंगो(5)पि मृगांकसंगः ॥ १७॥ । संसूचितं यदुत्सूत्रमत्र मुग्धधिया मया। तच्छुद्धबुद्धिभिः शुद्धं कार्य मयि कृपापरैः॥१८॥ प्रत्यक्षरं गणनया ज्ञेयानि जैग्नुष्टुभां। द्वासप्ततिशतान्यस्यामेकषष्ट्याधिकान्यपि ॥१९॥ वाग्गुरू धवाल)चंद्रज्ञानमंदिरसंज्ञको। शोधयामासतुर्यत्नादिमा लाक्षणिकोत्तमौ ॥ २० ॥ पावद् भूवलयं समुद्रनिलयं यावत् सुवर्णाचलौ
यावच्चंद्ररवी नवीनमहसौ यावजिनाज्ञा शुभा। तावच्छास्त्रमिदं चिदंतहृदयः पापठ्यमानं बुधै
भव्यानामनुवासरं हृदि चिदुत्पादाय संजायतां ॥ २१ ॥ इति श्रीऋषिमंडलवृत्तिः पुण्र्णा जाता। प्रशस्त्या सह सर्वग्रंथागू ७२९० अक्षर १२ शुभं भवतु ॥ ॥
संवत् १६५५ इष मासि शितीतरपक्षे राका' विष्टाभूवासरे । श्री महत्स्वरतरगच्छे 'दिल्ली पतिसाहश्रीमदकब्बरप्रदत्त युगप्रधान पदवीधारकभीमज. जिनचंद्रमूरिविजायनि । श्रीसागरचंद्रसरिसंताने । श्रीवा राजचंद्रमणि विनेयजयनिधानगणिना(s)लेखि ॥ 'इंगरपुरे' शमस्तु नः सना ॥ श्रीशांतये नमः ।।
1 Letters aregone.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org