SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ 88 Jaina Literature and Philosophy [68. व्याख्यारसप्रीणितभूरिभूप श्वातुर्यवर्यामृतबिंदुकपः ॥ १३ ॥ जिनादिरबास्ति समुद्रसूरि गुरुगणे(s)स्मिन्नथ विद्यमानः । यत्कीर्तिकांता ककुभां मुखानि चंबत्यपि प्राप सतीप्रसिदि॥१४॥ श्रीकात्तिरत्नाभिधसूरयो डोस्मिन गणे बभूवुर्भुवनप्रसिद्धाः।। वाक्सिद्धिसल्लविधविशुद्धबुद्ध्या दयो गुणा: कस्य प्रदेन येषां ?।।१५॥ ज्ञातृत्वार्जवभावदुस्तपतपश्चारित्रतबिक्रिया____ काठिन्यप्रमुखाश्चमत्कृतिकृतो लोकंपृणा यद्गुणाः। केषां नाद्भुतदायिनो(5)व गुणरत्नाचार्यचर्या अमी जीयासुगु)कीर्तिरलपदवीशृंगारहीरश्रियः ॥ १६ ॥ तेषां प्रसादादणुधीः प्रयत्न मकार्षमस्मिन् गहने कवीनां। जंघालतां किं न जगद्विलंघने धत्ते कुरंगो(5)पि मृगांकसंगः ॥ १७॥ । संसूचितं यदुत्सूत्रमत्र मुग्धधिया मया। तच्छुद्धबुद्धिभिः शुद्धं कार्य मयि कृपापरैः॥१८॥ प्रत्यक्षरं गणनया ज्ञेयानि जैग्नुष्टुभां। द्वासप्ततिशतान्यस्यामेकषष्ट्याधिकान्यपि ॥१९॥ वाग्गुरू धवाल)चंद्रज्ञानमंदिरसंज्ञको। शोधयामासतुर्यत्नादिमा लाक्षणिकोत्तमौ ॥ २० ॥ पावद् भूवलयं समुद्रनिलयं यावत् सुवर्णाचलौ यावच्चंद्ररवी नवीनमहसौ यावजिनाज्ञा शुभा। तावच्छास्त्रमिदं चिदंतहृदयः पापठ्यमानं बुधै भव्यानामनुवासरं हृदि चिदुत्पादाय संजायतां ॥ २१ ॥ इति श्रीऋषिमंडलवृत्तिः पुण्र्णा जाता। प्रशस्त्या सह सर्वग्रंथागू ७२९० अक्षर १२ शुभं भवतु ॥ ॥ संवत् १६५५ इष मासि शितीतरपक्षे राका' विष्टाभूवासरे । श्री महत्स्वरतरगच्छे 'दिल्ली पतिसाहश्रीमदकब्बरप्रदत्त युगप्रधान पदवीधारकभीमज. जिनचंद्रमूरिविजायनि । श्रीसागरचंद्रसरिसंताने । श्रीवा राजचंद्रमणि विनेयजयनिधानगणिना(s)लेखि ॥ 'इंगरपुरे' शमस्तु नः सना ॥ श्रीशांतये नमः ।। 1 Letters aregone. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy