SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ 68.] Hymnology : Svetāmbara works तत्रासीदादिमो देवाचार्य आचार्यवर्यधीः । नेमिचंद्रो (द) द्योतनश्रीवर्द्धमानाश्व सूरयः ॥ ४ ॥ 'खरतर 'बिरुदं विशदं श्रीदुर्लभराजसदास यो लेभे । स श्रीजिनेश्वर गुरुज्जीया ज्जिन चंद्रगुरवश्र्व ॥ ५ ॥ स्वप्ने शासन देवतोक्तवचसा (ss ) षिःकृत्य य 'स्तंभन - श्री पार्श्वप्रतिमां तदंगपयसा पुष्टं च कुष्टं क्षणात् । दूरीकृत्य नवांगवृत्तिममलामाविञ्चकारोच्ञ्च कै Jain Education International तत्पट्टे (S) भयदेवसूरिगुरुजतोऽयमुद्यद्यशाः ॥ ६ ॥ प्राप्तोपसंपद्विभवस्तदंते द्विधr(s) पि सूरिजिनवल्लभो (७) भूत् । जग्रंथ यो ग्रंथनमर्थसार्थ प्रमाथिनं तीव्रक्रियाकठोरः ॥ ७ ॥ पट्टे तदीये भवती युगप्रधान जिनदत्तसूरिः । यो योगिनीचक्रमुखादिदेव शीर्षे निजाज्ञां मुकुटीचकार ॥ ८ ॥ रत्नमौलिजिनचंद्रसूरि स्ततो (S) भूच्छ्रीजिनपत्ति सूरिः । पत्रिंशदुधश्वारदवादजेता चकार गच्छे ) विधीन बहूनि ॥। ९ ॥ जिनेश्वराख्यः प्रबभूव सूरि जिनप्रबोधाभिधसूरयश्व । जज्ञे पुनः श्रीजिनचंद्रसूरिः श्रीवरतीर्थप्रकटप्रभावः ॥ १० ॥ जिनादिरूपो ( प ) कुशलो मुनींद्रो नृलक्षणो (णा) वाम् जिनपद्मसूरिः । प्रधानो जिनलब्ध (ब्धि) सूरिः पुनर्गणेशो जिनचंद्रवरिः ॥ ११ ॥ जिनोदयाख्यो ( s) नु च सूरिरासीद् विद्वन्मणिः श्रीजिनराज सूरिः । समग्र सिद्धांत विचारवार्द्ध कुंभोद्भवः श्रीजिनभद्रसूरिः ।। १२ ।। पूर्वाचल हेलिकेलिदीक्षागुरु जिनचंद्रसूरिः । 1 In the printed edition the reading is: "दूध दरवाजेता". 2 " बहुन् : " ( v. 1. ). For Private & Personal Use Only 87 5 Io 15 20 25 30 35 www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy