________________
68.]
Hymnology : Svetāmbara works
तत्रासीदादिमो देवाचार्य आचार्यवर्यधीः । नेमिचंद्रो (द) द्योतनश्रीवर्द्धमानाश्व सूरयः ॥ ४ ॥ 'खरतर 'बिरुदं विशदं श्रीदुर्लभराजसदास यो लेभे । स श्रीजिनेश्वर गुरुज्जीया ज्जिन चंद्रगुरवश्र्व ॥ ५ ॥ स्वप्ने शासन देवतोक्तवचसा (ss ) षिःकृत्य य 'स्तंभन -
श्री पार्श्वप्रतिमां तदंगपयसा पुष्टं च कुष्टं क्षणात् । दूरीकृत्य नवांगवृत्तिममलामाविञ्चकारोच्ञ्च कै
Jain Education International
तत्पट्टे (S) भयदेवसूरिगुरुजतोऽयमुद्यद्यशाः ॥ ६ ॥ प्राप्तोपसंपद्विभवस्तदंते
द्विधr(s) पि सूरिजिनवल्लभो (७) भूत् ।
जग्रंथ यो ग्रंथनमर्थसार्थ
प्रमाथिनं तीव्रक्रियाकठोरः ॥ ७ ॥
पट्टे तदीये भवती
युगप्रधान जिनदत्तसूरिः । यो योगिनीचक्रमुखादिदेव
शीर्षे निजाज्ञां मुकुटीचकार ॥ ८ ॥ रत्नमौलिजिनचंद्रसूरि
स्ततो (S) भूच्छ्रीजिनपत्ति सूरिः । पत्रिंशदुधश्वारदवादजेता
चकार गच्छे ) विधीन बहूनि ॥। ९ ॥ जिनेश्वराख्यः प्रबभूव सूरि
जिनप्रबोधाभिधसूरयश्व ।
जज्ञे पुनः श्रीजिनचंद्रसूरिः
श्रीवरतीर्थप्रकटप्रभावः ॥ १० ॥ जिनादिरूपो ( प ) कुशलो मुनींद्रो
नृलक्षणो (णा) वाम् जिनपद्मसूरिः । प्रधानो जिनलब्ध (ब्धि) सूरिः पुनर्गणेशो जिनचंद्रवरिः ॥ ११ ॥ जिनोदयाख्यो ( s) नु च सूरिरासीद्
विद्वन्मणिः श्रीजिनराज सूरिः । समग्र सिद्धांत विचारवार्द्ध
कुंभोद्भवः श्रीजिनभद्रसूरिः ।। १२ ।। पूर्वाचल हेलिकेलिदीक्षागुरु जिनचंद्रसूरिः ।
1 In the printed edition the reading is: "दूध दरवाजेता".
2 " बहुन् : " ( v. 1. ).
For Private & Personal Use Only
87
5
Io
15
20
25
30
35
www.jainelibrary.org