SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Jaina Literature and Philosophy 68. 5 ... To नेता(s)साविति गौरिवाधिककला ... ... .... .... । यं शि..... .... .... .... .... .... दः ॥ २॥ नमः क्रमनमनाफिकिरीटघट्टिताहये । षोडशायाईते शांतिस्वामिने ब्रह्मगामिने ॥ ३ ॥ etc. . fol. 2. उक्तं च । सम्यग्भाषपरिज्ञानाद् विरक्ता भवतो जनाः। क्रियाशन.या ह्यविनेन गच्छंति परमां गतिम् ।। इति चालनाप्रत्यवस्थाने सुधिया स्वपमभ्युह्ये । संक्षिप्तमात्रस्यात् प्रयासस्य प्रस्तुतं प्रस्तुप्सः ॥ etc. Ends.~ ( text ) fol. 1490 जो पढइ etc. up to लहइ सिद्धिसुहं || as in No. 61. This is _followed by १८. ,- ( com.) fol: 149 सिरिधम्मघोसमिति । श्रीधर्म घोष)स्य घोषं संशधनं कीर्तनमिति यावत् । पक्षे श्रीधर्मघोष इति सूत्रकर्नुरभिधानं च । स लभते सिद्धिसुखमिति परं(पर)परमप्रयोजनकथनं शेषं सुगममिति मातार्थः ।। इति समाप्त ऋषिमंडलाख्यप्रकरणसूत्रं | तत्समाप्ती च समाप्ता कथापर्णवांकानाम्नी तत्तिः ॥ ॥ एनां 'जेसलमेरु नाम्नि नगरे प्रारब्धवान श्विनी कोट्टे वाग्गुरुपद्ममंदिरगणिः पूष्णींचकारानु च | वर्षे वह्निशराशुगोडुग(१५५३)मिति वैशाखशुक्लत्रयो दश्यां शुक्रकरोद्भवे शुभतमे योगे()ल्पधीशेखरः ॥ १॥ अपि च ॥ अर्हन्मतातिविपुलांधरमंडले()स्मिन् 'श्चांद्र(द्र) कुले(लं) किल कलां कलयांबभूव | सूर्यावली प्रतिदिन ननु यत्र चित्र मु(द्)द्योतमासददनुत्तरसंपदया[:] ॥२॥ तत्र स्वच्छ [:]क्रिया(5)तुच्छो गच्छ: 'खरतरा हयः । संप्राप यो(3)तिविस्तारं शाखाभिटशाखिवत् ॥ ३॥ 1-2 Letters are gone. Another Ms. bas the lines as under : "नेता(S)साविति गौरवाधिककलामादातुकामः प्रभुं। यंशिवाय पहाजलांछनमिषाद देयादसौ संपदे ॥२॥" 3 This is modern "देवीकोट" 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018037
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Hymnology
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1957
Total Pages402
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy