________________
दायभागः-मृतापुत्रधनाधिकारक्रमः
१५०० एव फलितार्थकथनपरं न तु शाब्दार्थकथनपरम् । तत्वेऽपि विरुद्धवाक्यजातान्तर्गते विभके संस्थिते तल्लाभो यद्यपि प्रागुक्तरीत्या सिद्धः तथापि अत्रापि | इत्यत्र विभक्ते इत्युक्त्या तदेकवाक्यतया नारदमन्वा. गमकमस्तीत्याशयेनाद्योपसंहारार्थे हेतुद्वयमुक्तं विभागे- देरपि तद्विषयत्वापत्या त्वदुक्तार्थस्य बाधितत्वात् । त्यादि । स च मुख्यतया भ्रातृणामेव प्रतिपादितः। शब्दत- अन्यथा तेषां मिथो विरोधस्य स्पष्टत्वेनाव्यवस्था तद. स्तथैव लाभात् । अत एवाग्रे एवं विभागं चेदित्यादिना वस्थैव । प्रबन्धेन समानजातीयानां भ्रातृणां परस्परं पित्रा च सह किं च । तावताऽपि तैः सर्वत्रानिर्वाहः। तत्र स्वल्पोविभागक्लप्तिरुक्ता इत्युक्तं तेन ।
पादानात् पत्नीत्यादेस्तु त्वदुक्तरीत्योत्तरोत्तरस्य पूर्वपूर्वकिं च भ्रातणां तयोरूर्वमनन्तरं विभाग उक्त इति सापेक्षत्वेन तद्विषयत्वस्यैव युक्तत्वेन च संपूर्णस्यैव तद्वितस्यैव विभागस्यात्र ग्रहणम् । अत एवैकवचनम् । षयत्वापत्त्या तत्राप्रवृत्तेः । मूलसमानार्थविष्णुना निर्वाहे एवं च भ्रात्रंशे तादृशप्रकरणात्तथेति तद्भावः। ननु शाब्द. तु अस्मत्पक्षस्यैव सिद्धथा द्रविडप्राणायामस्यासांगत्या. मुख्यविभक्तत्वस्य तत्रोक्तत्वेऽपि अर्थानुषङ्गिकविभक्तत्व- पत्तेः। किं च अन्यत्र तेन निर्वाह इति न विज्ञानेश्वरस्य पितरि मातरि च सत्त्वेन तादृशविषये तयोरधिकारा- संमतम् । यदपि नारदवचन मित्यादिवक्तिविरोधा. पत्तिः । पत्नीत्यस्य सर्वविषयत्वेनाप्रवृत्त्या वचनान्तरा. पत्तेः। तदप्यत्रभवानाचार्यों न मृष्यतीत्यादिविरोधा. दित्यत उक्तं संसृष्टिनामिति । संसृष्टिनस्त्वित्यस्य पत्तेः । तत्र पितामही प्रथमं धनभाक् 'मातर्यपि च पत्नीत्यादिसर्वापवादत्वं न पत्नीमात्रांशपरम् । अत वृत्तायाम्' इत्यादितदुक्तिविरोधापत्तेश्च । वचनस्यैकत्वे. एव 'पल्यादयो धनभाज इत्युक्तम् । अस्यापवाद- नोत्तरार्द्धस्यापि तन्मात्रविषयतया सांकर्यस्यैवाभावात् । माह' इति वश्यते तेन । एवं च तादृशपितृभ्रातृपितृ- एतेन अविभक्तकपुत्रस्य स्वार्जितधनकस्य मतपितकस्य व्यान्यतमस्थलेऽस्य वचनस्य संपूर्णस्याप्रवृत्तावप्यन्यत्र मातृपत्नीभगिनीसमवाये उक्तरीत्या पत्नीत्यादरप्रवृत्त्या विभागेऽविभागे च सर्वत्र प्रवृत्तिः । अत एव वैरूप्य- 'अनपत्यस्य पुत्रस्य माते'ति मनोर्मातैव धनभाक् , न मपि नेदानीम् । अत एव संसृष्टविषयत्वमेव नारदशंख- पत्नी इत्यपास्तम् । तद्विरोधात् । त्वन्मते मात्रभावे योः कण्ठत उक्तं न त्वविभक्तविषयत्वमपि । इयमरुचि- तत्सत्त्वे तत्प्रवृत्तेः। रुपसंहारद्वयमध्ये विभक्ते संसृष्टिनि वेत्यत्रापि बोध्या ।। किं च । तथा सति तत्रैव पन्यां जीवन्त्यामपि त्वदुअत एवाद्ये उपसंहारेऽयमर्थः सिद्धो भवतीत्युक्तं, न क्तरीत्या धनभाक्त्वेन मातृधनस्य दुहितगामित्वेन तत्कतु पत्नीत्यादेरेतद्विषयतया व्यवस्थितिरित्युक्तम् । द्वितीयो- न्यासत्त्वे तद्गामित्वेन पल्या निरंशत्वापत्त्या जीवनाभापसंहारस्तु साकल्यांशे इति न पौनरुक्त्यम् ।
वापत्तेः। __किं च विभक्तभ्रातस्त्रीविषयत्वं पत्नीत्यस्य धारेश्वर- किं च । पितुः स्वत्वमित्यव्यवस्था दुर्वारैव । निर्वाहक: संमतत्वेन प्रागुक्तं न स्वसंमतत्वेन । यद्यपि तत्र नियोगो वचनान्तराभावात् । विष्णोर्मूलसमानार्थत्वात् । अनन्तरः दृषितः कण्ठतो 'नान्यस्मिन्नित्यादिना तथापि तदितरां- सपिण्डाद्यः' इति मनूक्तप्रत्यासत्तेस्तत्वाङ्गीकारेऽपि तस्याशस्य संभवदुक्तिकत्वेऽपि उक्तवक्ष्यमाणयुक्तिभ्यां स्वान- स्तत्र तुल्यत्वेन तत्तादवस्थ्यमेव । अस्मन्मतप्रवेशापत्तिभिमतत्वमेव । एतेनं "पत्नीत्यादिमूलस्य 'अपुत्राशयन- श्च । तदुक्तप्रत्यासत्यङ्गीकारेऽपि तद्वपितुरपि असमर्थस्य मिति मनोश्च व्याख्यायां विभक्तासंसृष्टधनविषयतया उक्तरीत्या निरंशत्वापत्तिः 'अझै वा एष आत्मनो यः व्यवस्थापितत्वेन तद्भिन्नस्थले तयोरप्रवृत्योक्तनारद- पत्नी' इत्यादिश्रुत्यादिबोधितप्रत्यासत्यतिशयस्य पल्यामेव मन्नादिना तत्र निर्वाह इति मिताक्षरासंमतसिद्धान्त" सत्त्वं च । इति भ्रान्तोक्तमपास्तम् । तदभिमतार्थाज्ञानात् । विभागो. किं च । पुत्रपौत्ररहितस्य दुहित्रादिगणाभावे पत्नीक्त्या मूलस्य तद्विषयत्वलाभेऽपि उक्तमनोस्तद्विषयत्वासं सत्वे विभागस्याभावे त्वदुक्तरीत्या पत्नीत्यादेरप्रवृत्त्या भवात् । तथा तेनानुक्तत्वात्। मलैकवाक्यतया तस्य 'श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन्' इति गौत