________________
१४९८
व्यवहारकाण्डम्
तिबन्ध एव दाय इति चकारैवकाराभ्यां याज्ञवल्कीय. (१२) वस्तुतस्तु अक्लीबा चाऽकृता मानसीपुत्रिका वचनतात्पर्यमवधार्यम् । 'रिक्थग्राही ऋणं दाप्य' इति । संदिग्धतया पुत्रमध्येऽपरिगणितैवाऽत्र दुहितृपदार्थः । वचनबलाद्वास्तवं रिक्थग्राहित्वमवलम्ब्य तदृणसंशो- 'निरिन्द्रियाया अदायः स्त्रियः' इत्यौत्सर्गिकवचनात् । धनं न्याय्यम् । स्वाम्यं त्वप्रतिबन्धमेव । अतश्च दौहित्र- 'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा'। इति मनुवच. स्याप्रतिबन्धो दायग्रहः न दुहितुः। यदि दुहितुरपि नस्य संकोचलाघवाच्चेति मैथिलादीनामाचारानुसारी स्यात् दौहित्रसंक्रान्तरिक्थं तदभावे मातापितृगामि | पन्थाः। पितरौ मातापितरौ। तत्र 'निरिन्द्रिया' इत्यादिस्यात् । तच्च सर्वविद्वदसंमतम् । संततिहीनाया वचनद्वयात्-'अपुत्रस्याऽथ कुलजा पत्नी दुहितरोऽपि दुहितुः पुत्रिकारूपसंततिहीनाया · वा रिक्थसंक्रान्तौ वा। तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः॥' . तन्मृत्यनन्तरं तद्दुहितुर्वा तज्ज्ञातीन्वा ऋक्थं प्राप्नुयात्। इति कात्यायनीयपाठक्रमाच्च यद्यपि पितुस्तदसत्वे च. तच्च न्याय्यं न भवति । तथा च स्मर्यते--'अपुत्रायाश्च मातुर्धनभागित्वम् । 'अपुत्रस्य धनं पल्य भिगामि तददुहितुः पितृरिक्थं हरन्ति ते! पितृभ्रातृसुताद्याच गोत्रजा भावे दुहितृगामि तदभावे पितृगामि तदभावे मातगा. नैव बान्धवाः॥ इति । बान्धवा मातुलादयः पैतृष्वसे. मी'ति विष्णुवचनेन चैतदिति स्फुटम् । इत्थं च विग्रहयादयश्च । तथा च विष्णुः-'अनपत्यरिक्थं न बान्धव- वाक्ये 'मातशब्दस्य पूर्वनिपातात् पित्रपेक्षया वैमात्रेयागामीति । अयमर्थः-अनपत्यानां स्त्रीणामनपत्यस्य वा जनकत्वेन साधारणप्रत्यासत्तिसत्त्वाचे ति मिताक्षरालिखनं रिक्थं सप्रतिबन्धो दायः सगोत्रान् ज्ञातीनेव संक्रामति । चिन्त्यम् । मातुरभावे सहोदरास्तदभावे भ्रातसुतः । न त्वनपत्यानां पुत्रिकासंततियुक्तानां वा दुहितृणां ज्ञातीन्
xवीमि. तेषां सगोत्रत्वाभावादिति । अत एव पत्नीविषये हारीतः | (१३) गौणमुख्यपुत्राभावे मृतपतितपरिव्राजकादि
-'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । भुञ्जी- धनग्रहणाधिकारिण उच्यन्ते । तत्र योगीश्वरः-पत्नीति । तामरणात् क्षान्ता दायादा ऊर्ध्वमाप्नुयुः ॥' इति । पत्नीशब्दादासुरादिविवाहोढाया धनग्रहणं धर्माविवाहोअत्रापुत्राया इति स्मृतेरनपत्यरिक्थं न बान्धवगामीति ढपल्यन्तरसद्भावे नास्तीति गम्यते । तथा च स्मृतिःस्मृतेरपुत्रानपत्यशब्दयोः एकार्थत्वाङ्गीकाराद् दुहितुरपि 'क्रयक्रीता तु या नारी न सा पत्नी विधीयते । न सा पुत्रिकासंततिसहितायास्तदुहित्रनन्तरं तत्पुत्रिकागामि | दैवे न सा पित्र्ये दासी तां कवयो विदुः॥ इति । न भवति धनमिति। अत एवाह स एव-'न पुत्रिकागामि अत्र च दासीत्वकथनमदृष्टार्थकर्मसु सहाधिकाराभान बान्धवगामि किन्त्वपुत्रस्य रिक्थिनो ज्ञातयो धनं हरे- वाभिप्रायेण । न तु दासीवद्गम्यत्वाभिप्रायेण । विवाहि. युरिति । अत्र केचिदाहुः-पत्नी दुहितरश्चैवे'त्यत्र चका- तात्वेन परदारत्वबाधात् । अत एव मनुर्धाधर्मविवारेणानुकृष्टो दौहित्रः एवकारेणावधारणार्थेनावधारित:। हाननुक्रम्य संतानगतावेव गुणदोषावाह-'अनिन्दितैः अतश्च दौहित्रगाम्यपि धनं दौहित्राभावे मातापितृगाम्येव | स्त्रीविवाहैरनिन्द्या भवति प्रजा । निन्दितैर्निन्दिता नृणां न तत्पुत्रगामीति । तन्न सहन्ते वृद्धाः-दौहित्रगामि तस्मानिन्यान् विवर्जयेत् ॥ इति । प्रजाया निन्दितत्वमपि धनं दौहित्राभावे तत्पुत्रगाम्येवेति त्रैविद्यवृद्धव्यवहार- सदवृत्तस्वभावत्वाभावो न तु वर्णजात्यभावः । परिणेतुः सिद्धम् । अतश्च दुहितगामि सत् दौहित्रमेव संक्रान्तं परिणीतायामुत्पन्नत्वमात्रस्य वर्णजातिव्यञ्जकत्वात् । तस्सुतसंभवे तमेव कटाक्षीकरोति तद्रिक्थम् । इयांस्तु 'विन्नास्वेष विधिः स्मृतः' इत्युक्तेः । अत एव 'न सा विशेषः-दौहित्रान्तानामभावे दौहित्रपुत्रं न संक्रामति, | दैवे न सा पित्र्ये' इति सहाधिकार एवं प्रतिषिद्धः। किं तु ततोऽप्यन्तरङ्गत्वात् मातापितरावेवावलम्बते | तथा च पित्र्यादिकहितापि पतिदायहरत्वप्रयोजिकेति रिक्थम् ।
सवि.४२१-५
पन्यस्तोऽप्यत्रांशतः संगृहीतः । स्थावरजङ्गमविभागः पत्नी* स्मृतिचन्द्रिकामिताक्षरोभयव्याख्यानमुपपाद्य मिता.व्या- | विषये स्मृतिचन्द्रिकानुसारेणोपपादितः बृहस्पती द्रष्टव्यः । ख्यानमेव सम्यग् इत्युक्तम् । लक्ष्मीधरमतभावाथों विस्तरेणो- x शेष मितागतम् । .