________________
दायभागः-मृतापुत्रधनाधिकारक्रमः
२४९७ धनं तथाऽपि दुहितृसहितायाः पल्या उपरमे तद्दुहितृ- | तथा चायमन्वयः- पितृगामित्वानन्तरं दायस्य दौहिदीनामेव त्दन पामिलवारी दुहिदिहात्ताप हाल्टइपरपात रस्तुसमापनीतवरपदापषिकी. उपरमे दुहित्रादीनामभावे तत्पित्रादीनां धनप्राप्तिा भू-रः। तथा तत्पुत्रसद्भावेऽप्यप्रतिबन्ध एव दाय इति । दिति दायादा ऊर्ध्वमाप्नुयुरित्यवगन्तव्यम्। सवि.४११ यत्तु विज्ञानयोगिनोक्तं-पितरावित्यत्र एकशेषमहिम्ना पूर्व . भारुच्यादयस्तु सब्रह्मचारिणां भ्रातृतुल्यतया तत्पु. मातृगामि धनं तदभावे पितृगामीति । तन्न, बहुवचनत्राणां तत्पन्यादीनामभावे श्रोत्रियब्राह्मणगामित्वमाहुः । वद्विवचनस्यापि समप्राधान्यस्य द्योतकत्त्वात्तयोस्तद्रिअसहायादयस्तु योनिसंबन्धानन्तरं विद्यासंबन्धादाचा- क्थे तुल्यमेव स्वाम्यम् । किन्तु 'पुमान् पुंसोऽधिके शुक्ले' यंगामि त्वेतद्धनम् । तदभावे आचार्यपुत्रगामि तदभावे इति वचनात् 'बीजग्रहणानुविधायिन अंशं गृह्णीयादिति तत्पत्नीगामि तदभावे सब्रह्मचारिगामि तदभावे सच्छो- वैष्णववचनानुरोधेन तादृगंशग्रहणस्य न्याय्यत्वादिति त्रियब्राह्मणगामि तदभावे श्रोत्रियमात्रगामि तदभावे । सोमशेखरः। तन्न । तथा सति पितृवर्ग भ्रातृपुत्रान्ते मातुब्राह्मणमात्रगामीत्याहुः।
सवि.४१९-२० लादिषु मात्रवयवानुवृत्तेस्तत्रैव दायग्रहणं स्यान्न प्रपिताशूद्रस्य तु भ्रातपर्यन्ताभावे राजगामि धनम् । शूद्र- महवर्गे। यथाऽऽह भारुचिः विष्णुवचनव्याख्यानास्यैकोदराभावे राजा तद्धनमाप्नुयात् इति । सवि.४२० वसरे—'बीजशब्दः पिण्डवाची' इति । अत्र निर्वाप्य- अत्राह भगवान् लक्ष्मीधरः-अशेषात्मजहीनस्य मृत- पिण्डान्वय एव विवक्षितः । मातुः पित्रा सापिण्ड्यात् । स्यासंसृष्टिनो धनं प्रथमं पत्न्य भिगामि तदभावे दुहित- उभयग्रहणापितुरेव प्राधान्यं तदभावे मातुरेवेति । अय. गामि तदभावे चकाराद्दौहित्रगामि तदभावे मातापितरौ मेवाशयः चन्द्रिकाकारोदाहृतवैष्णववचनस्यापीति हरेयातां तदभावे भ्रातृगामि तदभावे बन्धवो यथाक्रम ध्येयम् । अत्रेदं तत्वं-यथा पितृद्रव्ये पुत्राणां दायस्वीकागृह्णीयुरिति । प्रथमं रिक्थस्यात्मवर्गे पल्यादौ संक्रमस्तद- रोऽप्रतिबन्धः । पुत्रः पुत्रत्वेनैव पितृद्रव्यस्वामी दुहित्रानन्तरं पितवर्गे पितृपितव्यतत्पुत्रादौ संक्रमस्तदनन्तरं दिस्थलेऽपि पुत्रसंततिसद्भावे तत्स्वामित्वं तत्पुत्रत्वेपितामहवर्गे आसप्तमं संक्रमः तदनन्तरं समानोदकेषु तद- नैव । अत उक्तं तत्सुता इति । नन्वत्र तच्छब्देनाभावे आत्मबन्धुषु तंदभावे पितृबन्धुषु तदभावे मातबन्धुषु पुत्रभ्रातैव परामृश्यते । न तु भ्रातृमात्रमिति तत्पुत्रश्रोत्रियान्तेषु संक्रम इति । एवं स्थिते पल्यनन्तरं दुहितृ. स्याप्रतिबन्धदायाहता नास्तीति प्रतिभातीति चेन्मैवम् । गामि धनं तदुहितृणां सापत्यानपत्यतामनपेक्ष्यैव संक्रा- भ्रातृशब्दस्य संबन्धिशब्दत्वादपुत्रस्य भ्रातेति गम्यते मति । तथा च 'दुहितर' इति वचनं सार्थकं भवति। अत भ्रातृपदेन । न तु तत्पदेन अपुत्रसंबन्धविशेषणविशिष्टएव भ्रातर इति बहुवचनमपि सापत्यानपत्यभ्रातृत्वविवेक- भ्रातृपरामर्शः तावत्पर्यन्तं शब्दतात्पर्याभावात् । न चात्र मनपेक्ष्यैव प्रयुक्तम् । अत एव पत्नीत्येकवचनम् । सापत्या- रिक्थग्राहितयाऽपि तद्भ्रातृसुतानां तत्कृतमृणमपाकरनपत्यपत्नीद्वयसंनिपाते सापत्यायाः स्थावरं नानपत्या- णीयं स्यात्तथात्वे 'रिक्थग्राही ऋणं दाप्य' इति सामान्येन याः । अत एव तत्सुत इत्यत्रापि भ्रातृसुतानां सापत्या | स्मरणं व्याहन्येत । न च तथाङ्गीकारः । सर्वलोकनपत्यानां संनिपाते सापत्यस्यैव रिक्थग्रहणम् । एवमुत्तर सिद्धत्वात्तदृणापाकरणस्येति वाच्यम् । भूतपूर्वगत्या तदीत्रापि । सब्रह्मचारिणां इति बहुवचनं तु एकवासिनामिव यरिक्थग्राहित्वात्तेषां तदृणमपाकरणीयम् । अत्रेदमुपतिअनेकवासिनामप्यादरार्थम् । तच्च दुहितृस्वाम्यतिरिक्तं स- ष्ठते वैष्णवं वचनं- 'दौहित्रान्तानामपाये मातापितरौ' प्रतिबन्धमपि दौहित्रसद्भावे दुहितृगामित्वावस्थायां अप्र- हरेयाताम्' इति । 'पत्नी दुहितरश्चैवेति याज्ञवल्कीयतिबन्धदायतामापद्यते। चकारेणानुक्तसमुच्चयार्थेन समु वचनगतचकारानुकृष्टानां दौहित्रान्तानामभावे माताच्चितदौहित्रस्यापि समकालमेव स्वत्वप्राप्तिरिति ज्ञापय- पितरौ पिण्डानुरोधेन धनं हरेयाताम् । दौहित्रसंक्रान्त्यत्येवकारः। तथैव भ्रातरस्तथेति तथाशब्दः तत्सुतपदेना- नन्तरं तत्पुत्रगाम्येव धनं न मातापितृगामि । अत्रेदं न्वीयमानो यथा शब्दसंबन्धोऽन्वेति यत्तदोर्नित्यसंबन्धात्। तत्वं-सप्रतिबन्धस्थलेऽपि पुत्रसंततिसद्भावेऽपि. अप्र