________________
दायभागः -- सृतापुत्रधनाधिकारक्रमः
-१४८९
|
अन्यथा सोदरमात्रस्य तदर्थत्वे 'सोदरस्य तु सोदर' इति । बहुवचनमुक्तं अन्यथानर्थकं भवेत् । संसृष्टिनस्तु संसृष्टीन पुनर्विशेषणीयमिति । भ्रातृशब्दादेव सोदरावगतेः । त्येतच्च तुल्यरूपसंबन्धिसमवायें संसर्गकृतविशेषप्रतिपत्यतस्मात् पितरौ भ्रातर इत्यनेन सोदरासोदरयोरेवाधिकारो र्थम् । तेन सोदराणां सापत्नानां वा तथा भ्रातृपुत्राणां दर्शितः । सोदरवचनेन तु सोदरस्य प्रथममधिकारः । साप पितृव्यादीनां वा तुल्यानां सद्भावे संसर्गो गृह्णीयात् नस्य च सोदरात् मृतदेयषाट्पौरुषिक पिण्डदातुर्मृतभोग्य- वाक्यादविशेषश्रुतेः पूर्ववचनेन सर्वेषामेव प्रकृतत्वात् मातृपित्रादिपिण्डत्रयदातृतया जघन्यत्वात् भ्रातृपुत्राच्च सर्वेष्वेव चापेक्षा सद्भावात् । अतो भ्रातृमात्रविषयं वचन - मृतभोग्यपिण्डद्वयदातुर्मृतभोग्यपिण्डदातृतया उपमित्यनादरणीयम् । इति भ्रात्रधिकारः । कारकत्वातिरेकेण बलवत्त्वात् मध्य एवाधिकारः श्रीकरविश्वरूपोक्त एवादरणीयः। तत्र किं संसृष्टिनोऽप्यसोदरस्य सोदराजघन्यत्वं न वेत्यमेक्षायांमाह याज्ञवल्क्यः - 'अन्योदस्तु संसृष्टी नान्योदर्योधनं हरेत् । असंसृष्टयपि चादद्यात् संसृष्टो नान्यमातृजः ॥' (यास्मृ. २।१४० ) । अस्यार्थः संसृष्टी पुनरन्योदर्यः प्रथमं हरेत्, न पुनरन्योदर्यमात्रः । प्रथमं च हरन् सोदरं बाधित्वैव वा तेन सह वेत्यपेक्षा यां उत्तरार्द्ध, असंसृष्ट्यपि सोदरो गृह्णीयात् । सोदर - पदमनुवर्तते । नान्यमातृज एव संसृष्टी गृह्णीयात् । संसृष्टपदमेव वा सोदरममिधत्ते । अत एव बृहद्याज्ञवल्क्य वचनं 'सोदरो नान्यमातृज' इति जितेन्द्रियेण लिखितम् । तथा च पूर्वार्द्धस्य संसृष्टीत्यनुवर्तते । तेन न केवलमन्योदर्य एव संसृष्टी गृह्णीयात्, किन्त्वसंसृष्टयपि सोदरो गृह्णीयादित्यर्थः । तेनासंसृष्टिना सोदरेण संसृष्टिना चासोदरेण • विभज्य ग्रहीतव्यम् । अत एव अपिचशब्दं प्रयुक्तवान् । दा. १८३-९३ तथा मनुरप्येतदेव दर्शयति- 'सोदर्या विभजेयुस्तं समेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ॥ तस्मात् सोदरासोदरमात्रसद्भावे सोदराणामेव । अत एव बृहन्मनुः - 'एकोदरे जीवति तु सापत्नो न लभेद्धनम् । स्थावरेऽप्येवमेव स्यात् तदभावे लभेत वै॥' स्थावरेऽप्येवमेवेति विभक्तस्थावराभिप्रायेण, यस्मा दनन्तरमेवाह यम: - ' अविभक्तं स्थावरं यत्सर्वेषामेव तद्भवेत् । विभक्तं स्थावरं ग्राह्यं नान्योदर्यैः कथंचन ॥' सर्वेषां सोदरासोदराणामित्यर्थः । सोदराणामेव मध्ये एकस्य संसृष्टत्वे तस्यैव, असंसृष्टिसोदरासोदरसंसृष्टिसद्भावे च द्वयोरेव, , सापत्न मात्र सद्भावेऽपि प्रथमं संसृष्टिनः तदभावे चासंसृष्टिनोऽसोदरस्य मृतधनं प्रत्येतव्यम् । अत एव उक्तक्रमेण बहूनामधिकारप्रतिपत्यर्थं भ्रातर इति ।
ननु सोदरभ्रातृपुत्रवत् सोदर पितृव्यस्यापि धनिदेय सपत्नीक पूर्व पुरुषद्वयस्य पिण्डदातृत्वात् धनिपितृव्यभ्रातृपुत्रयोः समानोऽधिकारः स्यात् । उच्यते, पितृव्यो हि धनिनः पितामहप्रपितामहयोः पिण्डदः, भ्रातुः पुत्रस्तु धनिनः प्रधानं पितरमेवादाय पुरुषद्वयस्य पिण्डः दातेति स एव बलवानिति पितृव्यात् पूर्वमधिक्रियते । अत एव भ्रातृनसापि पितृव्यस्य बाधकः मृतधनिकस्थ पितुः प्रधानस्यैव पिण्डदातृत्वात् । भ्रातुः प्रतिनप्ता तु धनिनः पितृसंततिरपि पितृव्येण बाध्यते पञ्चमत्वेन पिण्डदातृत्वाभावात् । तथा च मनुः - ' त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्तते । चतुर्थः संप्रदातैषां पञ्चमो
तदभावे भ्रातृपुत्रस्य, भ्रातृगामीत्यभिधाय 'तदभावे भ्रातृपुत्रगामी ति विष्णुवचनात् । तत्रापि प्रथमं सोदरभ्रातृपुत्रस्य तस्य चाभावेऽसोदरभ्रातृपुत्रस्याधिकारः 'सोदरस्य तु सोदर' इति वचनात् । असोदरभ्रातृपुत्रो हि धनिनो मृतस्य मातरं विहाय स्वपितामहीविशिष्टस्य धनिपितुः पिण्डदातेति सोदरभ्रातृपुत्राज्जघन्यस्तदनन्तरं धनमधिकरोति । न च सपत्नीकत्वेन सपत्नीमातुः सपत्नीपितामह्याः सपत्नीप्रपितामह्याश्च श्राद्धेऽनुप्रवेशः मात्रादिशब्दानां स्वजननीपितृजननीपितामहजननीष्वेव मुख्यत्वात् तैरेव च पदैः श्राद्धे अनुप्रवेशात् । यथा - 'स्वेन भर्चा सह श्राद्धं माता भुङ्क्ते स्वधामयम् । पितामही च स्वेनैव स्वेनैव प्रपितामही ॥' सपत्नीमात्रादीनां च पार्वणश्राद्धानुप्रवेशो निषिद्ध एव । यथा पठन्ति 'अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये । तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम् ॥' किं च सपत्नीश्राद्ध विधानस्य नित्यत्वं सर्वजन सिद्धत्वात् सपत्नी मात्रादीनां चानित्यत्वात् नित्यानित्यसंयोगविरोधेन मात्राद्यपेक्षमेव सपत्नीक श्राद्धविधानं युक्तम् ।
कस्य