________________
दायभागः-मृतापुत्रधनाधिकारक्रमः
१४८७
कारायाः पल्या अधिकारप्रध्वंसेऽपि भोगावशिष्टं धनं | 'अपुत्रस्य मृतस्य कुमारी रिक्थं गृह्णीयात्, तदभावे गृह्णीयुः तदानीं दुहित्रादीनामेवान्यापेक्षया मृतोपकार- चोढा।' ऊढापदं पूर्वोक्तविशेषपरम् । युक्तं चैतत् । कत्वात् युक्तो धनाधिकारः। तथा दानधर्मे । 'स्त्रीणां धनमन्तरेणापरिणीतायाः कन्याया ऋतुदर्शने पित्रादीनां स्वपतिदायस्तु उपभोगफलः स्मृतः। नापहारं स्त्रियः नरकपातश्रुतेः। कुर्युः पतिदायात् कथंचन ॥' उपभोगोऽपि न सूक्ष्मवस्त्र- तस्मात् विवाहोपयुक्तत्वेन पित्रादीनां नरकनिस्तारपरिधानादिना किन्तु स्वशरीरधारणेन पत्युरुपकारक- कत्वात् परिणीतायाश्च पुत्रद्वारेणाप्युपकारकत्वात् तदर्थ त्वात् देहधारणोचितोपभोगाभ्यनुज्ञानम् । एवं च भर्तुरी- धनं स्वाम्यर्थमेव भवतीति पत्न्यभावे न्याय्यं कन्यावंदेहिकक्रियाद्यर्थ दानादिकमप्यनुमतम् । अत एव | स्वत्वम् । कन्यायास्त्वभावे संभावितपुत्रायाः पुत्रवत्या नापहारं स्त्रियः कुर्यरित्यपहारवचनम् । अपहारश्च धन- श्वाधिकारः। स्वाम्यनुपयोगे भवति।
पुत्रिकापुत्रस्य तु पुत्रवदेवोपकारकत्वातिशयेन पुत्रि____ अत एव वर्त्तनाशक्तौ आधानमप्यनुमतं तत्राप्यशक्ती कायाः पुत्रतुल्यत्वात् पुत्रिकौरसयोः समधनाधिकारः । विक्रयणमपि न्यायस्याविशेषात् भर्तरौर्वदेहिकक्रियाथै | अपुत्रिकायास्तूढायाः पुत्रादिन्यूनोपकारकस्वपुत्रद्वारेणोअथानुरूपं भर्तृपितृव्यादिभ्यो दद्यात् । तदाह बृहस्प- पकारकत्वमिति कन्यापर्यन्तानामभाव एव धनाधिकारिता तिः-- 'पितृव्यगुरुदौहित्रान् भर्तुः स्वस्रीयमातुलान् । युक्ता । यत एव स्वपुत्रद्वारेण पिण्डदातृतया दुहितुः पूजयेत् कव्यपूर्ताभ्यां वृद्धानाथातिथीन् स्त्रियः ॥ पित- पितृधनाधिकारः। अत एव पुत्रिकाया अपि पित्रुपरमव्यपदं भर्तुः सपिण्डपरम् । दौहित्रपदं भर्तदंहितसंतान- | जातधनसंबन्धायाः पश्चाद्वन्ध्यात्वेन तद्भर्तुर्वा प्रवासासामपरम् । स्वस्त्रीयपदं भर्तुः स्वससंतानपरम् । मातुलपदं च येन विपर्यस्तपुत्राया मरणे तद्धनं न भर्तुः । शंखलिखितौ भर्तुर्मातृकुलपरम् । तदेवमादिभ्यो दद्यात् न पुनरेतेषु यथा 'प्रेतायाः पुत्रिकायास्तु न भर्ता द्रव्यमर्हति।' सत्स्वेव स्वपितृकुलेभ्यः पितृव्यादिवचनानर्थक्यात् । अपुत्रायाः। तथा पैठीनसिः -'प्रेतायां पुत्रिकायां तु न तदनुमत्या तु स्वपितृमातृकुलेभ्योऽपि दद्यात् । तदाह भर्ता द्रव्यमर्हति । अपुत्रायां कुमार्या वा स्वस्रा ग्राहयं नारद:-'मृते भर्तर्यपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः। तदन्यथा ॥ ततः कुमार्या स्वस्रा अन्यया वा पुत्रवत्या विनियोगेऽर्थरक्षासु भरणे च स ईश्वरः ॥ परिक्षीणे पति- संभवितपुत्रया स्वस्रा तद्धनं ग्राह्यम् । अतः स्यधिकारे कुले निर्मनुष्ये निराश्रये । तत्सपिण्डेषु चासत्सु पितृ- व्यावृत्तिरन्याधिकारस्य । यत्तु मनुवचनं-'अपुत्रायां पक्षः प्रभुः स्त्रियाः॥' विनियोगे दानादौ । पतिपुत्राभावे मृतायां तु पुत्रिकायां कथंचन। धनं तत् पुत्रिकाभर्ता भर्तृकुलपरतन्त्रता तस्याः ।
हरेतैवाविचारयन् ॥ तदविपर्यस्तपुत्राया उत्पन्नमृतपुत्रा___ एवं च दुहितुरप्यधिकारे जाते तस्यां मृतायां तद- याः पुत्रिकाया मरणे वेदितव्यम्। स्मृतिषु दौहित्रपदमभावोक्ताः पितृधनाधिकारिणो गृह्णीयुः न तु दुहित- | पुत्रिकाजातपरं नियतम् । यथाह बौधायन:-अभ्युपधनाधिकारिणः। पल्या च भर्तधनात् कन्यायै विवा- | गम्येति ।
दा.१६४-८१ हाथै तुरीयांशो देयः, पुत्राणामेव तद्दानप्रतिपादनात् । यत्तु बालकवचनं 'पत्नी दुहितरश्चैव पितरौ दण्डापूपायितं पल्यादीनां दानम् । इति पल्यधिकारः । भ्रातरस्तथा।' इत्यादि नियतक्रमादधस्तन एव दौहित्र___पल्यभावे दुहितुरधिकारः । दौहित्रश्च तत्पिण्ड- स्याधिकार इति, तबृहस्पतिवचनेन विरोधात् बालदाता, न च तत्पुत्रः नापि दौहित्री, तत्पर्यन्ते न पिण्ड- वचनमेव बहुवचनान्तदुहितृपदेनैव कन्योढादौहित्राणां विच्छेदात् । अतः 'पुत्रवती संभावितपुत्रा चाधिका- निर्दिष्टत्वात् क्रमविरोधाभावात् यथा 'स्वर्यातस्य ह्यपुत्ररिणी । वन्ध्या विधवा दुहितृप्रसूत्यादिना विपर्यस्तपुत्रा स्येति पुत्रपदं प्रपौत्रपर्यन्तपरं पिण्डदत्वाविशेषात्, तथा पुनरनधिकारिण्येवेति' दीक्षितमतमादरणीयम् । तत्र दौहित्रस्यापि पिण्डदत्वात् तत्पर्यन्तपरं दुहितृपदं यथा प्रथमं कन्यैवैका पितृधनहारिणी। यथा पराशरः- वा 'पुत्राभावे तु दुहिता तुल्यसंतानदर्शनात् । इत्यत्र
म्य. का. १८०