________________
दायभाग:---मृतापुत्रधनाधिकारक्रमः
१४८५ द्वयोः न तु समग्रमेव समग्रस्वत्वकल्पनायां प्रमाणा- [ संस्थिताः संसुज्यन्ते, न पुनरनेवंरूपाणां द्रव्यसंसर्गमात्रेण भावात्, इत्युक्तमादावेव । परिणयनोत्पन्नं भर्तध संभूयकारिणां वणिजामपि संसर्गित्वं, नापि विभक्तानां पल्याः स्वामित्वं भर्तमरणात् नश्यतीत्यत्र च प्रमाणा- द्रव्यसंसर्गमात्रेण पूर्वोक्तप्रीतिपूर्वकाभिसंधानं विना, अतः भावात्, सति तु पुत्रे तदधिकारशास्त्रादेव पत्नी- | संसर्गित्वाविभक्तत्वयोर्मात्रा सहासंभवात् कथं मातृगतो स्वत्वनाशोऽवगम्यते। अत्रापि संसृष्टभ्रात्रधिकारशास्त्रात् | भ्रातृसद्भावाधिकारविरोधः समाधेयः। संप्रति धीमद्भिः तद्विनाशोऽवगम्यते इति चेन्न, संसृष्टभ्रातृगोचरत्व- । समाधीयते । तत्र विष्ण्वादिवचनेभ्यः पुत्राद्यभावमात्रेण स्याद्याप्यसिद्धेः, सिद्धे हि भ्रातृसंसृष्टभर्तमरणेन पत्नी- पत्न्यधिकारः स्पष्टमवगम्यते, युक्तं चैतत् यन्मृतधनं स्वामित्वनाशे भ्रात्रधिकारशास्त्रस्य संसृष्टविषयत्वं सति | पुत्रपौत्रप्रपौत्राणामेव प्रथमं भवति । दा.१५५-१६१ तु तद्विषयत्वे शास्त्रस्य पत्नीस्वामित्वनाश इतीतरेतरा- प्रपौत्रपर्यन्ताभावे तु वैधव्यात् प्रभृति व्रतादिना श्रयत्वम् ।
भर्तुः परलोकहिताचरणेन पुत्रादिभ्यो जघन्येति तेषाम। किञ्च शंखलिखितादिवचनानामविभक्तसदृष्टगोच- भावे धनहारिणी पत्नी । तदाह व्यासः- 'मते भर्तरि रत्वे अविभक्तस्य संसृष्टस्य च धनं तद्विधभ्रातृगामि ।। साध्वी स्त्री ब्रह्मचर्यव्रते स्थिता । नाता प्रतिदिनं तस्य तु तथाविधस्याभावे पितरौ हरेतामित्यन्वयो वाच्यः, | दद्यात् स्वभत्रे सतिलाञ्जलीन् । कुर्याच्चानुदिनं भक्त्या तदा च विकल्पनीयं, किं विभक्तासंसृष्टौ पितरौ गृह्णीया- देवतानां च पूजनम् । विष्णोराराधनं चैव कुर्यान्नित्यतां उताविभक्तसंसृष्टौ, तत्र न प्रथमः कल्पः 'पत्नी- | मुपोषिता॥ दानानि विप्रमुख्येभ्यो दद्यात् पुण्यविवृ. दुहितरश्चे'त्यादिना विभक्तासंसृष्टयोः पित्रीः पत्नीबाध्य- | द्धये। उपवासांश्च विविधान् कुर्यात् शास्त्रोदितान् त्वात् कथं पत्नीतः पूर्व तयोरधिकारः, नापि द्वितीयः, | शुमे ।। लोकान्तरस्थं भर्तारमात्मानं च वरानने । तारयअविभक्तसंसृष्टभ्रातृसद्भावेऽपि अविभक्तसंसृष्टपितृग्राह्य- त्युभयं नारी नित्यं धर्मपरायणा ॥ तदेवमादिमिर्वचनैः त्वस्य सर्वेषामविवादात् ।
पत्न्या अपि नरकनिस्तारकत्वश्रुतेः धनहीनतया वा :: किञ्च यथा पित्रा भात्रा च विभक्तासंसृष्टधने शरीर- अकार्य कुर्वती पुण्यापुण्यफलसमत्वेन भर्तारमपि पातदातृतया 'आत्मा वै जायते पुत्र' इत्येकत्वश्रुतेर्धनशरीर- यतीति तदर्थ तद्धनं पूर्वस्वाम्यर्थमेव भवतीति युक्तं योश्च प्रभुत्वात् तपितृदेयपितामहपिण्डद्वये च सपि-पल्याः स्वाम्यम् । अतः शंखादिवचनेषु व्यवहितयोजना एडनेन मृतस्य भोक्तृत्वात् जीवति च पितरि पुत्राणां | कार्या, अपुत्रस्य स्वर्यातस्य धनं ज्येष्ठा पत्नी हरेत् तद. पार्वण पिण्डदानाभावात् भ्रातृभ्यः पूर्व पितुरधिकारः भावे पितरौ हरेतां तदभावे भ्रातृगामीति । तदभाव इति तथेतरत्रापि युक्तः, अविभागसंसर्गयोर्वा अविशेषात् पितृ- मध्यपठितं पूर्वेण भ्रातगामीत्यनेन परेण च पितरौ भ्रात्रोस्तुल्यवदधिकारो युक्तः न तु भ्रातुरभावे पितुरिति हरेतामित्यनेन संबध्यते अविरोधात् न्यायस्योक्तत्वाच्च न युक्तम्।
त्वश्रुताविभक्तसंसृष्टगोचरत्वकल्पना । अतोऽविशेषेणैव किञ्चाविभक्तसंसष्टौ पितरौ गृह्णीयातामिति द्विवचन- विभक्तत्वाद्यनपेक्षयैव अपुत्रस्य भर्तः कृत्स्नधने पल्य मप्यनुपपन्नं, मात्रा सह विभागाविभागयोरभावात् अत धिकारो जितेन्द्रियोक्त आदरणीयः । एव धनसंसर्गाभावोऽपि । यदाह बृहस्पतिः-'विभक्तो पत्नीत्वं च प्रथमं उत्तमवर्णायाः। ज्येष्ठा पत्नीत्ययः पुनः पित्रा भ्रात्रा चैकत्र संस्थितः। पितृव्येणाथवा भिधानात् वर्णक्रमेण ज्येष्ठत्वात् , तदाह मनु:--'यदि प्रीत्या स तु संसृष्ट उच्यते ॥' अनेनैतदर्शयति । येषामेव स्वाश्च पराश्चैव विन्देरन् योषितो द्विजाः । तासां वर्ण हि पितृभ्रातृपितृव्यादीनां पितृपितामहार्जितद्रव्येणाविभ- क्रमेणैव ज्यैष्ठथं पूजा च वेश्म च ॥' (मस्म.९/८५)। क्तत्वमुत्पत्तितः संभवति त एव विभक्ताः सन्त: परस्पर- | अतः परिणयनकनिष्ठापि सवर्णा ज्येष्ठेव तस्या एव प्रीत्या यदि पूर्वकृतविभागध्वंसेन यत्तव धनं तन्मम | यज्ञादिषु व्यापाराधिकारात् पत्नीत्वम् । तथा च मनु:धनं यन्मम धनं तत्तवापीति एकत्र गृहे एकगहिरूपतया | 'भर्तुः शरीरशुश्रुषां धर्मकार्य च नैत्यिकम् । स्वा स्वैव