________________
ऋणादानम्
यद्धस्ताभ्यां चकर किल्बिषाण्यक्षाणां वमुप- मृणत्रयरूपामाशां मयाऽपि प्रत्यर्पणीयत्वेन आशंसनीजिनमानः । उग्रंपश्या च राष्ट्रभृच्च तान्यप्सरसा- यामभिधावाभ्याभिमुख्येन शीघ्रं प्राप्नोमि, तादृशं पावनं वनुदत्तामृणानि ॥
कुर्यादित्यर्थः । अनाजानन्नण निर्मोचनोपायान्सर्वानप्यउग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनु- | जानन् मनसा याचमानोऽनृणो भूयासमिति सर्वदा प्रादत्तमेतत् । नेन्न ऋणानृणव इत्समानो यमस्य थयमानोऽस्मि । अत्रोपायापरिज्ञाने यदेनः पापमस्ति लोके अधिरज्जुराय ।।
| तत्पापमवसुवामि वैश्वानरप्रसादेन विनाशयामि । तैआसा. हे उग्रंपश्ये हे राष्ट्रभृत् किल्बिषाणि ऋणरूपाणि अमी ये सुभगे दिवि विचूतौ नाम तारके। यानि कृतानि, यदक्षवृत्तं यद् द्यते पणादिरूपं प्रतिश्रुतं प्रेहामृतस्य यच्छतामेतद्वद्धकमोचनम् ॥ अप्रणीतं, एतत्सर्वमनुदत्तमनुकले युवामेव दत्तवत्यौ। दिव्याकाशे विचूतौ नाम विचन्नामयुक्ते द्वे तारके ऋणानृणयुक्तान्नोऽस्मान्समानः सदृश उत्तमोऽधिरज्जु- लोके मघाशब्देन व्यवह्रियमाणे सुभगे सौभाग्ययुक्ते बन्धनार्थमधिकरज्जयुक्तः सन्नायास्मानादाय बध्वा नेह- अमी अमू प्रत्यक्षेणास्माभिदृश्यमाने ये विद्येते ते उभे णवो नैवर्णयाणप्रयुक्तं बन्धनं कुर्यादित्यर्थः । कुत्रेति इह कर्मण्यमृतस्यांपाकरणरूपममृतं सुखं प्रयच्छताम् । तदुच्यते – यमस्य लोके मरणादूर्श्वभाविनि गन्तव्ये एतत्तारकाभ्यां दत्तममृतं सुखं बद्धकस्य मम मोचनलोके । द्वितीय इत् शब्दः एवकारार्थः सन्नायेत्यनेन मृणमोचनसाधनम् । ऋणत्रयेण यो बद्धः स एव वाडसंबध्यते. आदायैव रज्जभिर्बध्वेत्यर्थ: । तैआसा. (चा)त्यन्तकुत्सितत्वाद्बद्धक इत्युच्यते। पितृदेवताकाभ्या'वैश्वानराय प्रतिवेदयामो यदीनृण५ संगरो माभ्यां तारकाभ्यां नामवृत्त्यादि प्रकाशनेन तस्मादृणत्रदेवतासु । स एतान् पाशान्प्रमुचन्प्रवेद स नो यान्मुक्तो भवामीत्यभिप्रायः।
तैआसा. मुश्चातु दुरितादवद्यात् ।।
'विजिहील लोकान्कृधि बन्धान्मुञ्चासि बद्धकम् । यदीनृणं यदेव प्रसिद्धमृणं देवतासु संगरः प्रतिज्ञा- योनेरिव प्रच्युतो गर्भः सर्वान्पथो अनुष्व ॥ रूपेण स्तुत्या संपादितम् । संगरशब्दः प्रतिज्ञावाची । प्र- अत्र मन्त्रद्रष्टा कश्चिदृषिरधमर्ण संबोध्य ब्रूते-हे तिज्ञा चैवं श्रयते-'त्रिभित्रणवा जायते ब्रह्मचर्येण ऋषि- अधमर्ण विजिहीर्व विहर्तुमिच्छ पारतन्त्र्यराहित्येन सुखभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इति । तदेतदृणं संचारो विहारः तसिध्यर्थं लोकान् कृधि पुण्यानुष्ठानेत्रिविधं वैश्वानरायास्मत्स्वामिने प्रतिवेदयामो विज्ञाप. नोत्तमलोकान् संपादय । बद्धकमृणेन कुत्सितेन बद्धमायामः । तत्र देवताशब्देनर्षयः पितरश्चोपलक्षिताः । स त्मानं बन्धादृणत्रयरूपान्मुञ्चासि मुक्तं कुरु । बन्धावैश्वानर एतानृणत्रयरूपान्याशान्प्रमुचन्प्रमोक्तुं प्रवेद द्विमोके दृष्टान्तः --योनेः प्रच्युतो गर्भ इव, उदरमध्ये प्रकर्षेण जानाति । सोऽभिज्ञो वैश्वानरो नोऽस्मान् दुरितात् सर्वावयवसंकोचेन निर्बध्यमानो गर्भो योनेबहिः पतितो परलोकविरोधिनः पापादवद्यादिह लोके निन्दादोषाच्च यथा निर्बन्धान्मुक्तो भवति तद्वत् । तहणत्रयान्मुक्तस्त्वं मुञ्चातु मुक्तान् करोतु ।
तैआसा. सर्वान्पथः पुण्यलोकमार्गाननुष्य सेवस्वेत्यर्थः । तैआसा. वैश्वानरः पवयान्नः पवित्रैर्यत्संगरमभिधावा- ततं तन्तुमन्वेके अनुसंचरन्ति येषां दत्तं भ्याशाम् । अनाजानन्मनसा याचमानो यदत्रैनो
(१) तैआ.२।६।१; असं.३।७।४ (अमू ये दिवि सुभगे अव तत्सुवामि ॥
विचूतौ नाम तारके। वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ।।) वैश्वानरो देवो नोऽस्मान्पवित्रः शुद्धहेतुभिर्होमादिभिः
: ६।१२१।३ ( उदगातां भगवती विचूतौ नाम तारके । प्रेहापवयाच्छोधयतु । यद्येन शोधनेन संगरं श्रुत्युक्तां प्रतिज्ञा
मृतस्य यच्छतां प्रैतु बद्धकमोचनम् ॥). . (१) तैआ.२१४।१. (२) तैआ.२।६।१.
(२) तैआ.२।६।१७ असं.६।१२११४ (वि जिहीष्व लोकं (३) ता.२।६।१; असं.६।११९१३ पवयान्नः पवित्रैः कृणु बन्धान् मुञ्चासि बद्धकम् । योन्या व प्रच्यतो गर्भ पता ('पविता मा पुनातु) यदत्रै (यत्तत्रै).
. सर्वां अनु क्षिय ॥ ). (३) तैआ.२।६।२.