________________
ऋणादानम्
६०३
शत्रून् जयत इति उग्रजितौ । तत्रैका उग्रंपश्या । अपरा णामि । वैश्वानरो नो अधिपा वसिष्ठ उदिन्नयाति उपजित् । एतन्नामानौ अप्सरसौ अद्य इदानीं नः सुकृतस्य लोकम् ।। अस्माकं तत् प्राग् उदीरितं ऋणं अनु दत्तां आनु- अदीव्यन् व्यवहतु अशकवन् यद् ऋणमहं कृणोमि कूल्येन उत्तमणेभ्यः प्रयच्छतम् ।
असा. करोमि हे अमे अदास्यन् पुनः प्रदानं अकरिष्यन् । उग्रंपश्ये राष्ट्रभृत किल्बिषाणि यदक्षवृत्तमनु संगणामि दास्यामीति केवलं प्रतिजानामि । वैश्वानरः । दत न एतत् । ऋणानो नर्णमेलैमानो यमस्य विश्वनरहितः सर्वेषां प्राणिनां हितकारी अत एवं लोके अधिरज्जुरायत् ॥
अधिपाः अधिकं पालयिता वसिष्ठः वासयितृतमः एवंहे उग्रंपश्ये । राष्ट्रभृतः पृथगुपादानाद् अत्र एक-। भूतोऽमिः सुकृतस्य पुण्यकर्मणः फलभूतं लोकं नः वचनान्तं एतत् । हे राष्ट्रभृत् राष्ट्र राज्यं बिभर्ति पोषय- अस्मान् ] उन्नयाति उन्नयतु ऊर्व प्रापयतु । स्वयमेव तीति राष्ट्रभृत् । एतत्संज्ञे अप्सरसौ यानि अस्माभिः नयत्वित्यर्थः ।।
असा. कृतानि किल्बिषाणि पापानि यच्च पापं अक्षवृत्तं अक्षेषु वैश्वानराय प्रति वेदयामि यणं संगरो देवइन्द्रियेषु निषिद्धानिषिद्ध विभागपरिहारेण स्वस्वविषय- तासु । स एतान् पाशान् विचूतं वेद सर्वानथ प्रवृत्तेषु निष्पन्नम् । नः अस्माकं ऋणभूतं एतत् सर्व पक्केन सह सं भवेम ।। पापं अनु दत्तं आनुकूल्येन यथास्मान् न बाधते वैश्वानराय विश्वनरहिताय अग्नये प्रति वेदयामि तथा दत्तं प्रयच्छतम् । निवारयतं इत्यर्थः । अनुदान- विज्ञापयामि । किं तद् इत्याह याणं इति । यदिशब्दो प्रकारमाह । ऋणान्न इति । ऋणान् ऋणिनः । अनपा- यच्छब्दार्थः । यद् ऋणं लौकिकं देवतासु देवताविषये कृतिनो नः अस्मान् । यद्वा ऋणात् इति पदच्छेदः। यः संगरः अवश्यकर्तव्यतया प्रतिज्ञा 'ब्रह्मचर्यण ऋणित्वाद्धेतोः नः अस्मान् यमस्य पुण्यपापानुरूपं दण्ड- ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' [सं. ६। यितुदेवस्य संबन्धिनि लोके स्थाने उत्तमर्णः ऋणं एच्छ- ३।१०।५ ] इति तद्धि वैदिकं ऋणम् । तत् सर्वं वैश्वानमानः ऋणं ग्रहीतुं अभित इच्छन् अधिरज्जुः अस्मद्- राय निवेदयामीत्यर्थः । स तादृशो वैश्वानरोऽग्निः एतान् ग्रहणाय पाशहस्तो भूत्वा न आयत् न प्राप्नोति । तथा लौकिकवैदिकऋणात्मकान् सर्वान् पाशान् पाशबदअनुदत्तं इति संबन्धः।
असा. न्धकान् विचूतं विचर्तितुं विश्लेषयितुं वेद जानाति । यस्मा ऋणं यस्य जायामुपैमि यं याचमानो अथ ऋणरूपपाशच्छेदनानन्तरं पक्केन परिपक्केन स्वर्गादिअभ्यैमि देवाः। ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी फलेन सह वयं सं भवेम संगच्छेमहि । असा. अप्सरसावधीतम् ।।
ततं तन्तुमन्वेके तरन्ति येषां दत्तं पित्र्यमायनेन । । यस्मै उत्तमर्णाय वस्त्रहिरण्यदानादिकं ऋणं अहं अबन्ध्वेके ददतः प्रयच्छन्तो दातुं चेच्छिक्षान . धारयामि । यस्य पुरुषस्य जायां भाया उपैमि कामुकः
स स्वर्ग एव ।। सन् उपगच्छामि । तथा यं पुरुषं स्वामिनं उत्तमर्ण एके केचन जना ऋणिनः सन्तः देहपातोत्तरकालं ततं वा याचमानः इष्टं धनं प्रार्थयमानः हे देवाः अभ्येमि विस्तीर्ण तन्तुं पुत्रपौत्रादिलक्षणं संतानं अनुलक्ष्य तरन्ति अभिगच्छामि । ते सर्वे मत् मत्तः उत्तरां उत्कृष्टतरां वाचं ऋणं अतिक्रामन्ति । पुत्रादि भिस्तस्य पितृगतस्य ऋणस्य प्रतिकूला मा वादिषुः मा ब्रुवन्तु । हे देवपत्नी देव- । अपाकरणात् । येषां जनानां ऋणवतां पित्र्यं पितरागतपल्यौ देवानां पत्ल्यौ जायाभते अप्सरसौ अधीतं मद्वि- मपि ऋण आयनेन आगमनेन पुत्रपौत्रादिषु प्रवेशनेन ज्ञापनं चित्तेऽवधारयतम् ।
असा दत्तं उत्तमणेभ्यः प्रत्यर्पितं भवति । ते तरन्तीति पूर्वत्र व्यन्त्रणमहं कृणोम्यदास्यन्नग्न उत संग
संबन्धः । अस्त्वेवं पुत्रपौत्रादिसंतानवताम् । येषां तु (१) असं.६।११८।२. (२) असं.६।११८॥३. (३) असं. (१) असं.६।११९।२; बौध.३।७।१३. ६।११९।१; बोध.३७१०,१९.
(२) असं.६।१२२।२.