________________
दायभागः - स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
(१) अन्वाषेयं विवाहादुपरि भर्तृबन्धुभिर्दत्तं, पत्या प्रीतेन रतिकालादन्यदा तदुभयं स्त्रीधनत्वाभावेऽपि पत्यौ जीवति मृतायां अपत्यस्पैय । विशेषस्तु स्त्रीधनास्त्रीधनयोः । स्त्रीधने दानादिस्वाम्यं स्त्रिया न स्वन्यत्रेति । मवि.
(२) अन्वाधेयं विवाहादूर्ध्वं स्त्रिया भर्तृकुलात् पितृकुलाच लब्धम् । यदन्वाधेयं यथ प्रीतेन पत्यैव दत्तं तद्विविधं स्त्रीधनं धनस्वामिन्यां मृतायां अनन्तरक्षणवर्तिन्याः स्त्रीपुंसप्रजायाः स्वं भवेदित्यर्थः । एतदुक्तं भवति । सप्रज:स्त्रीधनं स्वामिमरणानन्तरक्षणजीवन शालित्वेऽपि न पत्युर्भवति किं तु तच्छाखिन्याः प्रजाया इति । एवं वास्मादिदमवगम्पते। धनस्थामिन ऊ घनागमे धनत्वामिमरणानन्तरक्षणजीवन कियैव धनग्रह णाधिकारितया धर्मशास्त्रप्रतिपादितधनस्य स्वत्वापत्ति कारणमिति । तेन यत्र यत्र धनस्वामिन ऊर्ध्वमेव धनाI गमनं अपुत्रस्वर्यातधनागमादौ तत्र तत्र ऋस्थग्राहिणः स्वत्वापची इदमेव कारणं कल्प्यम् प्रजाया इति । सामान्येनाभिधानात् । तत्र स्त्रीपुंसप्रजाया उक्तद्विविधऋक्थग्रहणाधिकारः समसमये जायते इति स्वत्वापत्तिरपि तदैव न पुनः पूर्व भगिनीनां तदभावे भ्रातृणां न भवतीति मन्तव्यम् । विभागोऽत्र भ्रातृभगिनीकर्तृको विज्ञेयः । x स्मृच. २८४ (२) विवाह भर्तृकुले पितृकुले वा स्त्रिया लब्धं भर्चा च प्रीतेन दत्तं यदव्यवादि पूर्वश्लोक उक्तं तद्भर्तरि जीवति मृतायाः स्त्रियाः सर्वधनं तदपत्यानां भवति ।
ममु.
(४) एतच्च वचनं वृत्तायां जीवत्यपि पत्यौ एवं - विधधनद्वये पतिसंबन्ध निराकरणार्थमारब्धमिति हलायुधः । विर. ५१६ (५) तर्हि स्त्रीधनापहारोऽपत्यानां प्राप्त इति चेन्न । अपत्यानां स्त्रीधनस्य वाचनिकत्वादित्याह -- अन्वाधेयमिति ।
मच.
xव्यप्र., नन्द स्मृचगतम् । व्यनि धेयं (देयं चैव यत् ( चैव तद् ); मच. मविवत् ; व्यप्र. ५४७; व्यम. ७०; विता. ४५० अन्वाधेयं ( श्रश्वा दिभिः); बाल. २१४५ [५.२६१, २६५२६८ च (तु) (पुनःपू.] समु. १३६ द नन्द मचिचद य. का. १८१
१४३९
भाच.
६) प्रजायाः दुहितृणाम्। (७) मिताटीका आयचेनोपद्विपसंग्रहो द्वितीबचेन तदन्यसर्व संग्रहोऽन्यथा न्यूनतापत्तेः ।
बा. २१४५ (५.२६२) धर्मविदो स्त्रीधनविभागः ब्रह्मदेवार्थगान्धर्वप्राजापत्येषु यद्धनम् । अप्रजायामतीतायां भर्तुरेव तदिष्यते ॥
(१) अस्याः स्यादतमिति पराचीनं पूर्वत्रानुषज्यते तेन विवाहेषु यद्धनं दत्तमिति संबन्वाद वैवाहिकचनमात्रप्रतीतेर्न वावद्धनविषयम् ।
*दा. ८८
(२) तत्र गान्धर्वविवाहोढाया धनस्य भर्तृगामितया विकल्प इति मन्तव्यम् । यतः स एवाऽऽह'यत्तस्यै स्यादनं दत्तं विवाहेष्वासुरादिषु । अतीतायामप्रजलि मातापित्रोस्तदिष्यते ॥' अप. २१४५ (३) ब्राह्मादिनोढाया यद्धनं स्त्रीधनास्त्रीधनरूपं अप्रजायामनपत्यायां वृत्तायां भर्तुरेव प्रजायां तु सत्यां मवि (४) उक्तपञ्चविधविवाहेषु संस्कृताया भार्याया यद्धनं तत्तस्या दुहित्रादिपौत्रान्तधनहारिसंततेरभावे सति अतीतायां भर्तुरेवेष्यते न पुनभ्रत्रादीनां वन्धूनामित्यर्थः ।
प्रजाया एव ।
X स्मृच. २८६
(५) ब्राह्मादिषु पञ्चसु विवाहेषूक्तलक्षणेषु यत्स्त्रियाः पविधं धनं तदनपत्यायां मृतायां भर्तुरेव मन्वादिमि रिष्यते ।
+ ममु.
•
+ मच. ममुगतम् ।
* विर., दात, नन्द, भाच. दागतम् । x सवि स्मृचगतम् । (१) मस्मृ. ९ | १९६ नम् (द्वसु); दा. ८७; अप. २१४५ न (वेद) अप्रजायामतीतायां (अतीतायामजसि ) व्यक. १४९ अप्रजायामतीतायां (अतीतायामप्रजसि ); स्मृच. २८६ व्यकवत्; विर. ५१९ व्यकवत्; स्मृसा. ६४ व्यकवत्; पमा. ५५३; रत्न. १६३ द्धनम् (द्वसु ) शेषं व्यकवत्; विचि. २२३ व्यकवत् व्यनि; दात. १८६६ सवि. ३८५ व्यकवत् ; चन्द्र.८६ व्यकवत् वीमि २।१४५ व्यकवत् उत्त.; व्यप्र. ५५२; व्यउ. १५१ भर्तुरेव तदिष्यते (बान्धवास्तदवामुयुः); व्यम. ७२ व्यकवत्; विता. ४६२; बाल. २१४५ (१.२५२, २६३) मसूद सेतु. ५९६ समु. १२६ व्यकवत्; विच. ११४ व्यकवत्.