________________
१४३८
व्यवहारकाण्डम् (१) यौतकशब्दः पृथग्भावेन च स्त्रीधने । तत्र (६) पितृकुललब्धं चाऽप्रत्ता एव दुहितरः।। हि तस्या एव केवलायाः स्वाम्यम् । अन्ये तु सौदा
उ.२११४२ यिकमेव न संबन्धस्त्रीधनम् । तत्र हि तस्याः स्वातन्त्र्यम् । (७) अन्यत्किञ्चिन्मातृकं ऋक्थं अप्रत्तानामेव न पुनः 'सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्यते।' इतरे तु सर्वासा सहोदरप्रजानां भवतीत्याह स एव-'मातुस्तु' भक्तभूषाधुपयोगिनः आन्वाहिकाद्भर्तुदत्ताद्धनादुपयुक्त- इति । यौतक समानोपवेशनप्रत्यासन्नयोर्वधूवरयोर्विवा. शेषमेव । युवत्या स्वीकृतं यौतकमाहुः । कुमारीग्रहणाद् हादौ येनकेन चित्समर्पितं तद्धवरयोर्देयम् । 'युतयोर्योतकं या नास्ति कुमारी तस्या नास्ति । एवकारस्य च मतम्' इति निघण्टुकारैरुक्तत्वात् । अन्योन्यार्चितयोप्रसिद्धानुवादकत्वात्प्रकरणबाधकत्वम्। अतश्च पुत्रिका- र्वधवरयोर्यद्देयं तद्धनं युतयोरिति यौतकमिति व्युत्पत्त्या विषयमपि यौतकम् । एवं च गौतमः-'स्त्रीधनं तदपत्या- यौतकधनमित्यर्थः । देवस्वामी तु पितृगहालब्धं भर्तृनाम्' इत्युक्त्वाऽऽह 'दुहितणामप्रत्तानामप्रतिष्ठितानां गृहालब्धापेक्षया पृथग्धनतया यौतकं मातृधनं नेत्याह । चे'ति । तत्राप्रतिष्ठिता या ऊढा अनपत्या निर्धना तच्चिन्त्यम् । पक्षद्वयस्यापि कल्पनामात्रत्वात् । कुमाभर्तगृहे यामिः प्रतिष्ठा न लब्धा ।
मेधा. रीणामनेकत्वे 'समं स्यादश्रुतत्वादिति न्यायेन यौतक(२) यौतकं परिणयनलब्ध, यु मिश्रण इति धातोर्युत विभागः कार्यः । भागविशेषास्मृतेः। . . स्मृच.२८५ .. इति पद मिश्रतावचन, मिश्रता च स्त्रीपुरुषयोरेकशरीरता (८) हलायुधस्तु यौतकं शाकसपाथ स्त्रियै दत्तं तया' विवाहाच्च तद्भवति 'अस्थि मिरस्थीनि मांसैमासानि त्वचा स्वकौशलेन विशेषितं, तत्र न भ्रातृणामूढानां च भागः, त्वचमिति श्रुतेः, अतो विवाहकाले लब्धं योतकम्। अनपत्यानां दुर्भगाणामूढानाञ्च सम एवांश इति । दा.८२
विर.५१७ (३) यौतकं पृथगधनम् ।
अप.२।११७ | (९) योतकाख्यं मातृधनमनूढानामभावे च दुहि(४) यौतकं विवाहकाले पित्रादिभिः स्त्रियै यद्दत्तं तृणां अप्रत्ताभिरेव दुहितभिग्राह्यं न पुत्रैः न च प्रत्तामिः। धनम् ।
___व्यक.१४८ | तथा च स एव-मातुस्तु यौतकमिति। रत्न.१६३ (५) यौतकं स्त्रीधनम् । कुमारीभागोऽपुत्रकन्याभागः (१०) यौतकपदं यु मिश्रणे इत्यस्मात् सिद्धं, मिश्रता सत्यपि पुत्र सत्यामपि पुत्रिकायां तत्पुत्रे च। दौहित्र इति च स्त्रीपुंसयोर्विवाहादभवति । 'यदेतत् हृदयं तव तददौहित्रः पुत्रिकापुत्रः। अपुत्रस्य मातामहस्य अखिलम् । स्तु हृदयं मम, यदिदं हृदयं मम तदस्तु हृदयं तवेति स तु ततः कुमारीभागाकर्म । एतेन पुत्रिकाविषयाद- मन्त्रलिङ्गात् ।
दात.१८६ न्यत्रापि मातुः स्त्रीधनं कुमारीणामेव, तस्मिन् संगृहीते (११) यौतकं तु कुमारीणामेव मातृधनम् । न पितृवित्तात् स्वस्वांशचतुर्थभागदानं तासां न कर्तव्यम् । पुत्राणां नापि प्रत्तदुहित गामित्याह मनुरेव-मातुस्त्विति । याज्ञवल्क्यस्मृतौ चतुर्थाशदानस्य भगिनीसंस्कारत्वेन भर्तृगृहलब्धात्पृथग्धनतया पितृगृहलब्धं मातृधनं यौतश्रवणात् तस्य च मातृयोतकेनैव सिद्धेरिति ग्राह्यम् । कम्। यौतकशब्दस्यामिश्रणमप्यर्थः । यु मिश्रणा
मवि. | मिश्रणयोरिति धातुपाठात् , युतसिद्धाविति प्रयोगाच्चेति व्यक.१४८; गौमि.२८।२०
.
उ.२।१४।२; स्मृच. | देवस्वाम्याह । तदसत्। . . मन | देवस्यास्यातदसत।
व्यप्र.५४८ २८५; विर.५१७; पमा.५५२; स्मृसा.६३ तकं (तुकं); | अन्वाधेयं च यदत्तं पत्या प्रीतेन चैव यत् ।' रत्न.१६३; विचि.२२२ स्तु (श्च) तर्क (तुकं); व्यनि.; |
पत्यौ जीवति वृत्तायाः प्रजायास्तद्धनं भवेत्। स्मृचि.२९ (3) स्मृसावत् ; दात.१८६ विचिवत् चन्द्र.
* व्यम. व्याख्यानं 'जनन्यां संस्थितायां' इति मनुवचने ८५, वीमि.२।११७ दावत्, व्यप्र.५४८; व्यम.७१ यत्स्यात् (यस्मात्); विता.४५१ स्मृसावत् : ४५२ विचिव | (पृ.१४३५-६) द्रष्टव्यम् । बाल.२११३५ (पृ. २०७), २१४५ (पृ.२६१), सेत.५८ (१) मस्मृ.९।१९५; व्यक.१४८; भवि. साया विचिषत समु.१३६, विच.११२ विचिवत्.
(त्तायौ); स्मृच.२८४ इत्तं (वित्त); विर.५१६, रत्न.१६३;
मसावत् : ४५२ विचिव
(१) मस्म
द्वितं); विर.५१६; र