________________
याखेरियाद्यपने स्वाग
दायभाग:--स्त्रीधनं, स्त्रीधनकृत्यं, खीधनविभागश्च
१४३० णत्वेन तथाऽर्थस्य दूरोत्सारितत्वेन 'अत एव वसिष्ठः' । यासासां स्युर्दुहितरस्तासामपि यथार्हतः। इत्याद्यपि चिन्त्यम् । परिणाय्यमिति प्रयोगस्यासाधु- मातामह्या धनात्किचित्प्रदेयं प्रीतिपूर्वकम् ॥ त्वाच्च । अत एव 'आनाय्योऽनित्ये' (व्यासू.३।१।१२७) (१) दुहितृदौहित्रीणां समवाये दौहित्रीणां किंचिदेव 'पाय्यसांनाय्य' (व्यासू.३।१।१२९) 'प्रणाय्योऽसंमतौ' | दातव्यम् ।
xमिता.२११४५ (व्यासू.३।१।१२८) इति निपातनं पाणिनीयं संगच्छते। (२) यथार्हतः द्रव्याल्पत्वबहुत्वादियोग्यताद्यनुअत एव कल्पतर्वादिभिरपि तथा पाठं धृत्वा 'परिणाह्यं ।
सारेण ।
व्यक.१४८ परिच्छद आदर्शकङ्कणादिरिति व्याख्यातम् । अत एव । (३) प्रत्तासु तु मतासु ताभ्यः संमानार्थ यद्देयं तत्तस्त्रीपुरुषधर्मप्रकरणे 'शौचे धर्मेऽन्नपक्त्यां च परिणाह्यस्य | दुहितृभ्य: स्वेच्छया मातुलैयमित्याह-यास्तासामिति । वीक्षणम्' इति मन्वेकवाक्यताऽपि सिद्धा । तत्रापि
प्रीतिपूर्वक स्वेच्छया ।
मवि. कल्पतरुणा तथैव व्याख्यातम् । णिजन्तात् 'अचो यति'
। (४) यथार्हतः शीलोपयोगदारिद्याद्यपेचयेत्यर्थः। ननु (व्यासू.३।१।९७) तु अर्थासंगतिः । निवृत्तप्रेषणादिति तु
दुहितृदुहितृणां भ्रातभगिनीसद्भावे मातामहीधने स्वामितस्य सत्त्वेऽगतिकगतिः । यदपि प्रत्यासन्नदुहितृपदेनैवा
त्वाभावात् किमिति किंचित्प्रदीयते। उच्यते। यथा पैतृके
धने कन्यानां दायाहत्वाभावेऽपि वचनबलात् ताभ्यस्तुरीन्वयपदस्यान्वयाददुहित्रभावे दौहित्रीणामेव स इति नार
यांशो भ्रातृभिर्दीयते तथाऽत्र स्वामित्वाभावेऽपि भ्रातृदार्थो न युक्तः । दुहितृपदस्य जन्यविशेषवचनत्वेन जन
भगिनी भिर्वचनबलात्किचिद्दीयते । इयांस्तु भेदः। तत्र काकाक्षित्वेन तस्य जात्यन्तरेणान्वयपदोपनेयपुत्रेणा
दायानहत्वेऽपि जन्मनः स्वाम्यमस्तीत्य मिसंधाय 'पतिताः न्वयस्यासमत्वेनासंभवात् । न चाधिष्ठानलक्षणयाऽन्वयः।
स्युरदित्सवः' इति दोषकीर्तनादवश्यं दातव्यम् । इह तु मात्रन्वयमात्रेणैव सर्वेषां मुख्यत्वसंभवात् । मातृपदान्वये
स्वामित्वमपि नास्तीत्यभिसंधाय 'प्रीतिपूर्वकमिति वचच दुहितृपदमुख्यत्वस्य स्वीकारात् । न च तदन्वय इति
नात्प्रीतौ सत्यां देयमसत्यामदेयमिति । स्मृच.२८५ तच्छन्दोपात्तदुहितुरन्वययोग्यता । तच्छब्दस्यापि प्रकृत
(५) तासां दुहितणां या अनूढा दुहितरस्ताभ्योऽपि वाचितया दुहितृत्वरूपेणैवोपपादकत्वात् । किं च । मूल
मातामहीधनाद्यथा तासां पूजा भवति तथा प्रीत्या वाक्ये दुहितर इति प्रथमान्तं ताभ्य इति पञ्चम्यन्तं च
किंचिद्दातव्यम् ।
ममु. षष्ठयन्तान्वययोग्यान्वयपदेन नान्वेति, किं तु व्यवहितमपि
(६) तासां भगिनीनां यथांशतो धनबहुत्वाल्पत्वानुमातुरित्येव । तत्र तथा निश्चये नारदीयादावपि तथैवा- | सारेण ।
विर.५१६ विरोधात् इति । तदपि न । प्रागुक्तस्य नारदार्थस्याज्ञानात्। (७) किंचिदिति तुर्याशः । अपिना समवायोक्तेः । मातृप्रत्यासत्तेः प्रागुक्तत्वेन त्वदिष्टप्रत्यासत्तेरभावेन दोष- | कन्याभावे सर्वग्रहणं सिद्धम्। विता.४५३ स्याज्ञानविलसितत्वात् । मूलसमानार्थत्वे तदन्यतरस्य मोतुस्तु यौतकं यत्स्यात्कुमारीभाग एव सः ।। तत्पदस्य चानर्थक्यापत्तेः । अत एव दुहितपदेनास्माकं x पमा., मपा., व्यम. मितावद्भावः । नान्वयपदान्वय एवेति सर्वथा दुहितुपदस्य इत्याद्युक्तेर- * सवि., व्यप्र. स्मृचवद्भावः । युक्तत्वात् तच्छब्दस्य प्रकृतपरामर्शकत्वेऽपि बुद्धिस्थत्वे
(१) मस्मृ.९।१९३; मिता.२।१४५; अप.२।११७; नैव तद्बोधकतया दुहितत्वरूपेण तदभावेनान्वययोग्य
व्यक.१४८; गौमि.२८।२२ स्तासां (स्त्वासा); स्मृच.२८५)
विर.५१६ थाहतः (शतः); पमा.५५१, मपा.६६६ तायाः षष्ठयन्ततया सत्त्वेनात्र जनकाकाङ्क्षाया अभावेन
रत्न.१६३ यास्तासां (यास्त्वस्याः); विचि.२२१ विरवत्, प्रत्युत संबन्ध्याकाङ्क्षाया एव सत्त्वेन लक्षणायाश्चाभावेन
व्यनिः ; सवि.३८१७ वीमि.२।११७ विरवत्, पू.; व्यप्र. प्रागुक्तं न च' इत्याधुक्तेश्चासंगतत्वात् । तस्माद्विज्ञाने
५४७, व्यउ.१६० यास्तासां स्युः (याः स्युस्तासां) र्हतः श्वरोक्तमेव युक्तमिति दिक् ।
(र्थतः); व्यम.७१; विता.४५३, समु.१३६. बाल.२।१४५(पृ.२६१-२६२)। (२) मस्मृ.९।१३१; दा.८२ स्तु (अ); अप.२।११५,