________________
१४४०
व्यवहारकाण्डम् । (६) भर्तृगामि न पुनर्मात्रादिगामीत्यर्थः ।
- अप्रजसापत्नमातृधनविभागः
xपमा.५५३ 'स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं कथंचन । (७) इति मनुवचनाद्गान्धर्व विवाहे भर्तपित्रोः समो ब्राह्मणी तद्धरेत्कन्या तदपत्यस्य वा भवेत् ।। भाग इति ध्येयम् ।
वीमि.११४५ (१) तदभावे तदपत्यम् । यथाह मनु:--स्त्रिया(८) ब्राह्मादिविवाहोढाया धनमनपत्याया भर्तुर्भवति। स्त्विति । ब्राह्मणीग्रहणमुत्तमजात्युपलक्षणम् । अतश्चानतदभावे भर्तुः प्रत्यासन्नानाम् । स्वामिप्रत्यासत्तेर्भत्रैवान्त- पत्यवैश्याधनं क्षत्रिया कन्या गृह्वाति । मिता.२।१४५ राये भर्तृप्रत्यासत्तेरेव पुरस्करणीयत्वात् । व्यप्र.५५२ (२) अत्र पित्रा दत्तमिति विशेषणात् विवाहसम . (९) यस्य तु क्षत्रियादेर्गान्धर्वोऽपि धर्म्यस्तस्य तदू- यादन्यत्रापि यत् पितृदत्तं तत् कन्याया एवेत्येतदर्थ, ढाधनमपि भर्तुरेव । तथा च मनु:--अन्वाधेयमिति | ब्राह्मणीपदं चानुवादः । यद्वा ब्राह्मणीपदस्य चानर्थक्य(मस्मृ.९।१९५-१९६)।
व्यम.७२ | भयात् क्षत्रियादिस्त्रीणामनपत्यानां पितदत्तं धनं सपत्नी. (१०) भर्तीभावे भर्तुः संबन्धिभिः प्रत्यासन्नैः पत्नी- दुहिता ब्राह्मणीकन्या हरेत् न पुनरप्रजःस्त्रीधनं भर्तुरिदुहितरश्चेत्यादि भिराप्यते । भर्तुः पत्नी सपत्नी दुहिता ति वचनावकाश इति वचनार्थः। +दा.८३ सपत्नीकन्येति विज्ञानेश्वरः। भर्तरिति तृतीयाथै षष्ठीति (३) पित्रेत्युपलक्षणम् । कन्या सापत्नी, ब्राह्मणीति माधवः। - = विता.४६२ विशेषणोपरोधात् ।
अप.२।११७ । आसुरादिविवाहोढाऽप्रजस्त्रीधनविभागः
(४) पित्रा दत्तं, स्त्रियाः पित्रा, तद्ब्राह्मणीकन्या हरेत्, यत्त्वस्याः स्याद्धनं दत्तं विवाहेष्वासुरादिषु। न तु भ्रातृणां विभागः। तदभावे, तस्याः स्त्रिया अप...अतीतायामप्रजसि मातापित्रोस्तदिष्यते ॥ त्यस्य । कन्येति दुहितृमात्रपरम् । एवं च ब्राह्मणपरिणीत.
(१) मातापित्रोर्न भर्तुः। . मवि. क्षत्रियाधनमपि तपितृदत्तं ब्राह्मणकन्याया एवेत्युक्तं - (२) यत्पुनः आसुरराक्षसपैशाचेषूक्तलक्षणेषु विवा- भवति ।
मवि. हेषु यस्त्रियाः षड्विधं धनमपि तदनपत्यायां मुतायां (५) क्वचित्तु भर्तृपितृभ्रात्रादिसद्भावेऽपि सपत्नीनां मातापित्रोरिष्यते।
+ममु. संतानविशेषस्य उपमातृधनभागित्वमाह मनु:-स्त्रिया। (३) द्वन्द्वे मातृशब्दस्य पूर्वनिपातेन मातुः प्राथम्यम- स्त्विति । पित्रा दत्तमिति वदन्- पूर्वोक्तधनहर्तृभर्तृपितृवगमितम् । कन्याधने च मातुरभावे पितुरधिकारश्रवणा- प्रभतिषु सत्स्वपीति दर्शयति । भर्तुविजातीयस्त्रीधनं दत्रापि तथैवौचित्यात् ।
• व्यप्र.५५२ | तत्संतानाभावे सति भर्तृसजातीयस्त्र्यन्तरतत्कन्या तत्सं. x शेषं स्मृचगतम् ।
ततिर्वा हरेदित्यर्थः । एवं च भर्तृसजातीयानेकस्त्रीषु * व्यउ, व्यप्रगतम् । = एतत्पराशरमाधवे नोपलभ्यते। शेषं पूर्वटीकासु गतम् ।
संतानशून्याया मृताया धनं स्त्र्यन्तरकन्या तत्संततिर्वा - + पमा. ममुगतम् ।
न हरेत् किं तु ब्राह्मादिषु भव । शेषेषु धनदातैवेत्यनु(१) मस्मृ.९।१९७ अतीतायामप्रजसि (अप्रजायामती- संधेयम् ।
स्मृच.२८७ तायां); दा.८७-८८ प्रजसि (प्रजायां); अप.२।१४५ त्वस्याः * पमा., सवि., व्यप्र., व्यउ. मितागतम् । (न्तस्यै); व्यक.१४९; विर.५१९; स्मृसा.६४; पमा.५५३ + दात. दागतम् । मस्मृवतः दीक.४६ यत्त्व (यत्त); रत्न.१६४ वस्याः (त्त्वस्यै); (१) मस्मृ.९।१९८ क., ग., घ.पुस्तकेषु, यास्तु (यां तु); विचि.२२३ दत्तं (किञ्चित्); स्मृचि.३० बृहस्पतिः, दात. मिता.२।१४५, दा.८३; अप.२।११७,१४४; व्यक.१४८ १८६ यत्व (यत्त) शेषं दावत् ; चन्द्र.८६, व्यप्र.५५२; स्मृच.२८७; विर.५१८, पमा.५५२; रत्न.१६३; मपा. व्यउ.१६२ यत्त्वस्याः (यत्पैन्यं) शेषं दावत्। व्यम.७२ ६६७-६६८ यास्तु (याश्च); दात.१८६, सवि.३८३; व्यप्र. रत्नवत् विता,४६२ अपवत् बाल.२।१४५ (प.२६३) मस्मृ- ५४९; व्यड.१६३ (=) यास्तु (याश्च) पित्रा (मात्रा); वत; सेतु.६० यत्त्व (यत्त); समु.१३६ त्वस्याः (स्वस्यै); व्यम.७१, विता.४५३, ४६४; सेतु.५७; समु.१३७; विच.११५ दावत्,
| विच.११७.