________________
ऋणादानम्
न स्तेयजनितमिच्छमानः कामयमानोऽन्येषां ब्राह्मणादीनामस्तं गृहम् । अस्तं पस्त्यमिति गृह्नामसु पाठात् । नक्तं रात्रावुपैति । चौर्यार्थमुपगच्छति । ऋसा.
'त्वं ह त्यणया इन्द्र धीरोऽसिर्न पर्व वृजिना द्वेष्टि । शृणासि ।
इन्द्र धीरः प्राज्ञस्त्वं ह त्वं खलु त्यत्तदृणयाः स्तोतु विषयाणां ऋणानां प्रापयितासि । किञ्च त्वमसि शस्त्रमिव पर्ष पशूनां पर्वाणि त्रृजिना वृजिनानि स्तोतॄणा - मुपद्रवाणि शृणासि । हंसि । उष ऋणेव यातय ।
ऋसा.
हे उप उपोदेवते त्वमृणेवर्णानीव तत्तमो यातय । अपगमय । स्तोतॄणामृणानि यथा धनप्रदानेनापकरोषि - तथा तमोऽप्यपसारयेत्यर्थः ।
ऋसा.
यत्कुसीदमप्रतीत्तं मयि येन यमस्य बलिना चरामि । इहैव सन्निरवदये तदेतत्तदमे अनृणो भवामि ।
यत्कुसीदमृणमप्रतीत्तमनर्पितं मयि वर्तते, येन यमस्य बलिनोत्तमर्णस्य वलिः प्रत्यर्पणीयमृणं येनाहमृणेन युक्त इदानीं वर्ते तदेतदृणमिहैव सन्नस्मिन्नेव जन्मनि यज्ञदेशे वर्तमानो निरवदये निःशेषेणापकरोमि तत्तेनैव कारणेन हेऽग्ने यमरूपादुत्तमर्णादहमनृणो भवामि । तैसा.
अनिर्वायम इयं यमी कुसीदं वा एतद्यमस्य यजमान आदत्ते यदोषधीभिर्वेदि - स्तृणाति यदनुपौष्य प्रयायाद्ग्रीवबद्धमेनममुष्मिँल्लोके नेनीयेरन् । यत्कुसीदमप्रतीत्तं मयीत्युपौषती हैव सन्यमं कुसीदं निरवदायानृणः सुवर्ग लोकमेति ।
६०१
निःशेषमनेन दाहेनापाकृत्यानन्तरमृणरहितः स्वर्गं प्राप्नोति इति । तैसा. शरीरं यज्ञशमलं कुसीदं तस्मिन् सीदतु योऽस्मा
यमस्य बलिना चरामीत्यस्मिन्मत्रेऽभिधीयमानो यमोग्रेव तस्य होमाधारत्वेन नियतत्वात् । इयं वेदिरूपा भूमिर्यमी । यजमानो वेदिमदग्ध्वा भूमेर्निर्गत्य प्रयाणं कुर्यात्तदानीं यमस्य भृत्या गले रज्वा बद्धमेनं यजमानं स्वर्गलोकं भृशं नयेयुः । इदानीं दाहं विधते । यत्कुसीदमिति । उपोपति दहेदित्यर्थः । इहैवास्मिन्नेव जन्मनि यज्ञप्रदेशे एवावस्थितः सन्यमं प्रति विद्यमानं कुसीदमृणं
(१) ऋसं. १०१८९१८ (२) ऋसं. १०।१२७ ७. (३) तसं . ३।३।८।१ - २३ माश्रौ. २५।५।१८ मयि (मयेह); सं. २३/२० मयि (मह); आपश्री . १३ | २४|१५६ गोगृ. ४/४/२६. (४) तैसं. ३ ३ ८ ३-४
योऽस्मान्द्वेष्टितस्मिन्द्वेषिणि पुरुषे यज्ञशमलं यज्ञानुठाने मलिनं कदाचिदप्यनुष्ठानरहितमित्यर्थः । तादृशं यत्कुसीदं निरन्तरं धनवृद्ध्याद्यर्जनेन यज्जीवनं तत्सीदतु द्वेषी पुमान् यज्ञे विमुखः केवलो वणिग्भूत्वा यथाकथंचित्तिष्ठत्वित्यर्थः । तैसा. व्यमृणमहं बभूव धिपस्य वा संचकर जनेभ्यः । अग्निर्नस्तस्मादिन्द्रश्च स विदानौ प्रमुञ्चताम् ॥
यत्कुसीदप्रतीतं मयेह येन यमस्य निधिना चरावः । एतत्तदग्ने अनृणो भवामि जीवन्नेव प्रति हस्तानृणानि ॥
यद्धस्ताभ्यां चकर किल्बिषान्यक्षाणा वग्भुमवजिघ्रमापः । उग्रं पश्याच राष्ट्रभृव तान्यप्सरसामनुदत्तानृणानि ॥
उग्रं पश्येद्राष्ट्रभृत्किल्विषानि यक्षवृत्तमनुदत्तमेतत् । नेम्न ऋणानृणवानी समानो यमस्य लोके निधिरजराय ॥
यदापिपेष मातरं पुत्रः प्रमुदितो धयन । एतत्तदग्ने अनृणो भवाम्यहतौ पितरौ मया ॥
यदहं आपिपेष आपिष्टवान् पद्भ्याम् । मातरं पुत्र: प्रमुदितः प्रहृष्टः सन् । धारयन् पिबन् स्तनम् । तदेतत् तव समक्षं हे अग्ने, अनृणः ऋगत्रयरहितः । कृतकृत्यो भवामि । यत एवमतो ब्रवीमि उत्क्षिप्य भुजम् । अहतौ अहिंसितौ पितरौ । 'पितामात्रा' इत्येकशेषः । मया यो हि प्रत्युपकर्तुमसमर्थः तेनैव मातापितरौ हिंसितौ भवतः इत्यभिप्रायः । यथा कलां यथा शकं यथ संनयन्ति । एवा दुष्वयं सर्वं द्विषते सं नयामसि ॥ यथा वा ऋणं अधमर्णाः पुरुषाः संनयन्ति संप्र
शुउ.
(१) तैसं. ७।३।११।१; तैआ. १०।१।११; मउ. २०१२. (२) मैसं. ४।१४।१७. (३) शुमा १९।११; शबा. १२७३ | २१; तैआ. २ | ३ | १; काश्रौ. १९।२।२८. (४) असं. ६ । ४६ । ३.