________________
६००
व्यवहारकाण्डम् आ नो भर प्रमगन्दस्य वेदो नैचाशाखं एवा दुष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व मघवन् रन्धयानः ।
ऊतयः सुऊतयो व ऊतयः॥ (१) आ हर नः प्रमगन्दस्य धनानि । मगन्दः संज्ञापितं पशुं दानार्थ संस्कुर्वतो यथा येन प्रकारेण कुसीदी, माङ्गदो मामागमिष्यतीति च ददाति तदपत्यं कलां शफमिति संदायान्यत्र संनयन्ति । अथापरो यथाप्रमगन्दोऽत्यन्तकुसीदिकुलीनः । नि.६३२ शब्दः पूरणः । अथवा । यथा कलां हृदयाद्यवयवमव
(२) अयं च आगमिष्यति इत्येवमनुचिन्त्य परेभ्यो दानार्ह संनयन्ति यथा च शर्फ शफोपलक्षितमनवधनानि ददाति ।
दुभा.६।३२ दानाहे शफास्थ्यादिकं संनयन्ति । यथा वा ऋणं शनैः मा भ्रातुरग्ने अनृजोर्ऋणं वेर्मा सख्युर्दक्षं संनयन्ति एवैवं दुष्वप्न्यं सर्वमाप्त्ये वर्तमानं सं नया रिपोर्भुजेम।
मसि । संनयामः । अपसारयामः ।
ऋसा. अनुजोः कुटिल चित्तस्य भ्रातुर्ऋणमृणवद्देयं हविर्मा वेः। उग्रं युयुज्म पृतनासु सासहिमणकातिमदाभ्यम् । मा कामयेथाः। तथा वयमपि सख्युमित्रस्य रिपोः शत्रो- उग्रं उद्गूर्णबलमिन्द्रं युयुज्म । योजयामः । कीदृशदक्षं भोगसमथै धनं मा भुजेम। मा भुञ्जीमहि । ऋसा. मिन्द्रम् । पृतनासु संग्रामेषु सासहिं शत्रणामभिभवितार
ऋणा चिद्यत्र ऋणया न उग्रो दूरे अज्ञाता ऋणकातिं ऋणभूतस्तुतिम् । यस्मै स्तुतिणवदवश्य उषसो बबाधे।
क्रियते तं तादृशम् । अथवा ऋणवदवश्यफलयत्र यासु उषःसु तदुपलक्षितेष्वहःस्वृणा चित् प्रदस्तुतिकम् । अदाभ्यं केनाप्यहिंस्यम् । ऋसा. ऋणान्यपि नोऽस्मान्बाधन्त इति शेषः। ता उषसश्चोग्र . कृतानीदस्य का चेतन्ते दस्युतहणा । ऋणा उद्गूर्णबल ऋणया ऋणस्य हन्तेन्द्रः। यातिर्वधकर्मा। च धष्णुश्चयते। दूरेऽज्ञाता अननुभूताः सतीर्बबाधे। अपीडयत्। ऋसा. कृतान्यस्य यस्यैतस्य सोमस्य दस्युतहणा दस्यूनाम
ईयमददाद्रभसमृणच्युतं दिवोदासं वयश्वाय सुराणां का कर्माणि स इदस्माभिरेव सोऽयं धृष्णुदाशुषे ।
धृष्टः सोमो यजमानानामृणा चर्णान्यपि च यते। कामइयं सरस्वती रभसं वेगवन्तं ऋणच्युतं वैदिकस्य प्रदानेन चातयति ।
ऋसा. देवर्षिपितृसंबन्धिनो लौकिकस्य च ऋणस्य च्यावयि- पैयू षु प्र धन्व वाजसातये परि वृत्राणि तारं दिवोदासं एतत्संज्ञं पुत्रं दाशुषे हवींषि दत्तवते सक्षणिः । द्विषस्तरध्या ऋणया न ईयसे। वध्यश्वाय एतत्संज्ञाय ऋषयेऽददात् । दत्तवती। ऋसा. हे सोम सु सुष्ठ वाजसातयेऽस्मभ्यमन्नदानायैव परि न नूनं ब्रह्मणामृणं प्राशूनामस्ति सुन्वताम् । प्रधन्व । परितः प्रगच्छ । यद्वा । वाजसातयेऽन्नलाभाय न सोमो अप्रता पपे।
संग्रामं प्रगच्छ । किञ्च सक्षणिः सहनशीलस्त्वं वृत्राणि प्राशूनां, ये सोमं प्राश्नुवन्ति ते प्राशवः। तेषां शत्रन्परि गच्छ । तदेवोच्यते । नोऽस्माकमुणया ऋणानां सोमं सुन्वतां ब्रह्मणां ब्राह्मणानामृणं देवर्ण न नूनमस्ति । यापयिता त्वं द्विषः शय्स्तरध्य तरीतुं हन्तुमीयसे । परिन खलु विद्यते । किञ्चाप्रताविस्तीर्णधनेन सोमो न पपे। गच्छसि ।
ऋसा. न पीयते । प्रभूतधनेनैव सोमः पीयत इत्यर्थः। ऋसा. ऋणावा विभ्यद्धनमिच्छमानोऽन्येषामस्तमुप
यथा कलां यथा शफं यथ ऋणं संनयामसि । नक्तमेति । (१) सं.३।५३।१४. (२) ऋसं.१३।१३. (३)
ऋणावाक्षपराजयादृणवान् कितवः सर्वतो बिभ्य
सं. ४।२३१७. (४)सं.६।६१११, कासं.४।१६; ऐब्रा.२२॥ (१) सं.८६१।१२. (२) सं.९।४७।२. ७; आश्री.८।१।१२ शाश्री.१०१५।४:६१६:८३ (३) ऋसं.९।११०११, असं.५।६।४ न्व (न्वा) रध्या ... रवि.२।२३१३, वृदे.५।११९. (५) सं.८।३२।१६. । यसे (दध्यर्णवेनेयसे); सासं.११४२८ : २१७१४; कासं. (६) ऋसं.८।४७।१७असं.६।४६।३:१९।५७१. पैप्पलाद- ३८१४; ऐबा.३७।७आपश्री.१६।१८७.. मन्त्र इत्युल्लिखितं अथर्वपरिशिष्टे.
(४) ऋसं.१०॥३४।१०.