________________
धर्मकोशः
व्यवहारकाण्डम्
ऋणादानम् * वेदाः
वीळून् दृढान् प्रबलान् राक्षसादीन् द्वेष्टीति तादृशो ऋणादानवैदिकलिङ्गानि
ब्रह्मणस्पतिर्वशा वशाया गोः। सुपां सुलुगिति षष्ठया लुक् । असि सत्य ऋणयावानेद्योऽस्या धियः प्रावि- ऋत्यक इति प्रकृतिभावः। ऋणमस्माभिर्यज्वभिः प्रदेयमवसाथा वृषा गणः ।
दानात्मकमनुक्रमेणाददिरादाता भवत्विति शेषः । ऋसा. सत्यः सत्कर्माहः , ऋणयावा स्तोतृणामृणस्यापगम
'दीर्घाधियो रक्षमाणा असुर्यमृतावानश्चयमाना यिता । बहुलस्य धनस्य दातेत्यर्थः । अनेद्यः। प्रशस्यनामैतत् । सर्वैरनिन्दितः वृषा जलानां वर्षिता। एवं
दीर्घाधियो दीर्घाणि धियः कर्माणि ज्ञानानि वा येषां भूतो मरुद्गणोऽस्या धियोऽस्मदीयस्यास्य कर्मणोऽथा
तादृशाः । असुर्यम् । असवः प्राणाः। तेन च तद्धेतुनन्तरं प्रावितासि । प्रकर्षेण रक्षिता.भवति । ऋसा.
भता आपो लक्ष्यन्ते । असुमुदकं ददातीत्यसुरो मेघः । 'ये मयं पृतनायन्तमूमैर्ऋणावानं न पतयन्त सर्गः।।
तत्र भवं मेघान्तर्वर्तमानमुदकं रक्षमाणाः। तत्तत्काले ये मरुतो मर्त्य मरणधर्माण ऊमैः स्वरक्षणैरुदक
वृष्टयत्पादनाय रक्षन्तः । ऋतावानः सत्यवन्तो यशवन्तो निगमनसाधनैर्वा पृतनायन्तं पृतनामात्मन इच्छन्तं
वा। ऋणानि स्तोतृभिरन्येभ्यः प्रदेयानि। चयमाना वैरिण मेघ वा सर्गः सृष्टैः स्वकीयप्रहारविशेषैः पतयन्त ।
ऋसा.
अपगमयन्तः। पातयन्ति । तेषामेव ध्वनिः श्रयत इत्यर्थः । पातने
पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यदृष्टान्तः । सगैर्ऋणवानं न। ऋणवन्तमधमणमिव । तं
कृतेन भोजम् । अव्युष्टा इन्नु भूयसीरुषास आ नो यथा पीडयित्वा तदीयं धनमपहरन्ति तद्वत्।
जीवान्वरुण तासु शाधि । ऋसा.
हे वरुण ऋणा ऋणानि पित्रादिभिः कृतानि अस्माभिअसि सत्य ऋणया ब्रह्मणस्पते ।
देयानि परा सावीः । परा सुव । पराचीनं प्रेरय । अध . त्वं सत्यः सत्यपराक्रमः सत्यप्रज्ञो वाऽसि । ऋणया ऋणस्य यावयिताऽसि। .
अधुना मत्कृतानि मया निष्पादितानि ऋणानि परा
ऋसा. स ऋणचिहणया ब्रह्मणस्पतिर्द्वहो हन्ता मह
सुव । अपि च हे राजन् स्वामिन् वरुण अहमन्यकृते.
नान्यैरजितेन धनेन मा भोजम् । भोगं मा लभेयम् । किं ऋतस्य धर्तरि।
कारणमिति चेदुच्यते । भूयसी यस्यो बहुतरा उषसो- स ब्रह्मणस्पतिर्महो महत ऋतस्य यज्ञस्य धर्तरि धारके यजमाने ऋणचित् स्तोतृकाममृणमिव चिनोतीति ऋण
ऽव्युष्टा इन्नु । सत्यमव्युष्टा एव । अपररात्रेषत्थाय
ऋणानि चिन्तयतो.जाग्रतो मम व्युष्टा अप्यव्युष्टकल्पा चित् । किञ्च ऋणयाः पापरूपस्य ऋणस्य यावयिता पृथ
आसन् । हे वरुण तासूषःसु नोऽस्मान् जीवान् जीवनकर्ता च द्रुहः कर्मणो द्रोग्धुरसुरस्य हन्ता भवेति । ऋसा.
वत आशाधि । आ समन्तादनुशिष्टान् कुरु । ऋणान्यपवीलुद्वेषा अनु वश ऋणमाददिः स ह वाजी कृत्य भोगपर्याप्तं धनं प्रयच्छेत्यर्थः ।
सा. समिथे ब्रह्मणस्पतिः। । “ऋणत्रयापाकरणसंबन्धिवचनानि दायभागे द्रष्टव्यानि ।
(१) सं.२।२७।४ तैसं.२।१।११।४ मैसं.४।१।१ (२) ऋसं.१८७१४. (२) ऋसं.११६९१७. (३) ऋसं. ४१७७।१०, कासं.११।१२. २।२३।११. (४) सं.२।२३।१७. (५) ऋसं.२।२४।१३. (२) सं.२०२८1९, मेसं.४।१४।९ : ४॥२२८।१५.