________________
दायभागः स्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
१४३५
(८) एतत् पुत्राणां दुहितॄणां च संभूयं मातृऋक्थ | त्यमात्रेण तदुपपत्तिरर्थं क्रमस्त्वन्यथाप्यविरुद्ध इत्युच्यते । माहित्वपरं न भवति । किंतु तेषां धनसंबन्धे प्राप्ते तर्ह्यत्रापि ' ताभ्य ऋतेऽन्वयः', 'दुहितृणामभावे तु समविभागप्राप्त्यर्थ समशब्दश्रवणात् । यदपि शंख रिक्थं पुत्रेषु तद्भवेत्' इत्यादियोगीश्वरकात्यायनवचनालिखिताभ्यामुक्तम्–‘समं सर्वे सहोदरा मातृकं ऋक्थ - वगतार्थक्रमान्यथाभावे द्वन्द्वचशब्दादीनां शाब्दान्वयमर्हन्ति कुमार्यश्व' इति । तदपि मनुवचनेन समानार्थम् । साहित्यमात्रेणोपपत्तिरस्तु न तु तदनुरोधेन तेषामेवान्यअथवा एतद्वचनद्वयं भर्तुः कुललब्धस्त्रीधनविषयम् । विषयत्वम् । सिद्धे सहाधिकारे तेषां संकोचस्तत्संकोचे अस्मिन्नेव विषये बृहस्पतिः - 'स्त्रीधनं तदपत्यानां चैषां सहाधिकारपरत्वनिश्चय इतीतरेतराश्रयत्वं चेति । दुहिता च तदंशिनी । अप्रत्ता चेत्समूढा तु लभते सा अन्वाधेयादौ विशेषवचनमनर्थकमिति चेत् । न । यौतके न मातृकम् ॥' इति । अपत्यानां पुमपत्यानाम् । चन्द्रिकाकारादिमतवदेव सार्थकत्वात् । अन्वाधेयग्रहणस्योपलक्षणतया प्रजामात्राधिकारे तेन प्रतिपादिते 'जनन्यां संस्थितायां तु' इत्यादिवचनैः साम्यादिविधानमित्येवं सर्वेषां सार्थकत्वात् । तस्मात्सर्वं सुस्थमिति । श्रीविद्यारण्य श्रीचरणैस्तु स्मृतिचन्द्रिकामिताक्षरयोर्द्वयोरप्यनुसारेण द्वयमपि लिखितं न तु विविक्तम् । पुत्रादिभ्यः प्राक् दुहितृदुहितुस्तदनु दौहित्राणामधिकार इति तु मिताक्षराचन्द्रिकामदनरत्नकाराणां विद्यारण्य श्रीचरणानां चाविसंवादेन संमतः ।
पमा. ५५१-५५२ (९) या भगिन्यः साक्षात्स्व मातृदुहितरः तदभावे तद्दौहित्रपर्यन्ताः, तदभावे सहोदराः मृतायाः साक्षापुत्राः न सपत्नीपुत्राः, तदभावे पौत्रा इत्यस्य वचनस्य तात्पर्यार्थः । समं सर्वे, सहोदरा इत्यत्र सहोदरग्रहणं भिन्नोदरनिवृत्त्यर्थम् । स्वपुत्राभावे सपत्नीपुत्रादयः । +मपा.६६७
(१०) एतच्च अन्वाधेयभर्तृप्रीतिदत्तधनविषयम् ।
रत्न. १६३
(११) [विज्ञानेश्वरजीमूतवाहनमतमुपन्यस्योक्तम् । ] अत्रेदं प्रतिभाति । अन्वाधेयादिग्रहणस्योपलक्षणत्वे प्रमाणाभावात्तदुभयव्यतिरिक्तसर्वमातृधने दुहित्रधिकारः प्रथमं, तदनु पुत्राधिकारः । यौतके विशेषवचनं तु प्रत्तादिनिवृत्त्यर्थम् । अन्यत्रापि सा समैवेति चेत्, सत्यम् । किन्तु, न नियता, यौतके तु नियता । तेन यौतकं कुमार्यभावे विवाहभेदेन स्त्रीधनं भर्त्रादीनामेव भवति न प्रत्तादीनामिति स्मृतिचन्द्रिकाकारादीनामाशयः । विज्ञानेश्वराचार्याणां त्वयमभिप्रायः । सामान्यतः स्त्रीधनमात्रस्य दुहितृग्राह्यताबोधकानामनन्यथासिद्धवचनानुरोधेन संकोचः कर्तव्यो न च मन्वादिवचनमन - न्यथासिद्धपुत्रकन्यानां सहाधिकारप्रतिपादकम् । पुत्राचिकारमात्रप्रतिपादनपरत्वात् । न च चशब्दद्वन्द्वाभ्यां सहाधिकारः । विभागकर्तृत्वान्बयेनापि तदुपपत्तेः । अन्यथा 'पितरौ' इत्यादौ 'मातापित्रोस्तदिष्यते' इत्यादौ (१२) मातृकं रिक्थं मातामहीधनं, भगिन्यो दौहिच द्वन्द्वैकशेषश्रवणे सकलनिबन्धसंमतः क्रमो मातापित्रीरूपा भगिन्यः, तदभावे सोदरा दौहित्ररूपाः प्राप्नुत्रोर्न स्यात् । विष्णुवचनाद्यनुरोधात्तत्र शब्दान्वयसाहि- वन्ति ।
व्यउ. १६०
+ हृदं 'अजस्त्रीधनं' इति याज्ञवल्क्यवचनस्य मितागतम् ।
(१३) स्त्रीमरणोत्तरमन्वाधेयाख्यतद्धनग्रहणे अधि
[' जीमूतवाहनदायतत्वकारौ तु' इत्यादिना 'न च वाच्यं नारदादिभिः' इत्याद्युपर्युद्धृतदायभागसंदर्भार्थ - मुद्धृत्योक्तम् - ] तन्मन्दम् । जन्यवाचकस्य जन्यान्तरेणानन्वये 'अस्य पुत्रपुत्र' इत्यादावप्यन्वयो न स्यात् । तज्जन्यं प्रति संबन्धितयाऽविरोधस्त्वत्रापि तुल्यः । अन्यथा दुहितुः पुत्र इत्यत्राप्यन्वयो न स्यात् । तस्माच्छाब्दव्युत्पत्त्यज्ञानमेवेदम् । याज्ञवल्क्यवचने च यद्यपि मातुरन्वयः पुत्रादिरे वोक्तस्तथापि 'विभजेरन् सुताः पित्रो:' इत्यनेन प्राप्ताधिकाराणामेव ऋणदानदुहित्रभावोपाधिकत्वज्ञापनार्थोऽनुवादः । स च दौहित्रानन्तरमध्यविरुद्धः । 'सत्स्वङ्गजेषु' इति बौधायनवचनं तु मातृसाधारण्येन पुत्राणां धनाधिकारमात्रमङ्गजपदस्य चापत्यमात्रवाचकत्वात्, पुत्रदुहितृसाधारणमधिकारं प्रतिपादयद्वचनान्तराविरुद्धं प्रत्यासत्यैव व्याख्यातुं युक्तमिति न किंचिदेतत् । व्यप्र. ५५०-५५१