________________
१४३४
व्यवहारकाण्डम्
न्वयः संभवति समत्वात् । न चाधिष्ठानलक्षणयाऽन्वयो | तथा यमः-आसुरादिषु यद्व्यं विवाहेषु प्रदीयते।' वाच्यः मात्रन्वयेनैव सर्वेषां मुख्यत्वसंभवात् मातृपदा- विवाह क्रियायां पूर्वापरीभूतायां यद्रव्यं प्रदीयत इति न्वये च दुहितृपदस्य मुख्यत्वस्वीकारात् । न च तद- यौतकधनमात्रगोचरत्वमेव प्रतीयते। न च विवाहात् पूर्व न्वय इति तच्छब्दोपात्ताया दुहितुरन्वययोग्यता वाच्या परतो वा स्त्रिया लब्धस्याप्रजःस्त्रीधनस्य गतेरश्रूयमाणतच्छब्दस्यापि प्रकृतवाचितया दुहितृत्वरूपेणैवोपपादक- | त्वात् ब्राह्मादिपदं स्त्रीपरमिति वाच्यं पूर्वापरलब्धस्य त्वात् । किं च याज्ञवल्क्यवचने दुहितर इति पदं | विस्तरेण गतेर्वक्ष्यमाणत्वात् । . . ॐदा.७९-८८ प्रथमान्तं ताभ्य इति पदं च पञ्चम्यन्तं अन्वयपदेन | (३) दुहितणां तदन्वयस्य वाऽ(चा) भावे पुत्रा एव षष्ठयन्तान्वययोग्येन नान्वीयते, किन्तु व्यवहितमपि मातु- मातृधनं विभजेरन् । अत्र चशब्दो विकल्पार्थो न समुरित्येव पदमन्वयि । तदत्र मातुरन्वये निश्चिते नारदकात्या- च्चयार्थः । विकल्पे च दुहितरः कुमार्यः पूर्वमधियनवाक्येऽपि मातुरेवान्वयो न्याय्यः अविरोधात् । क्रियन्ते। एवं च सति प्रत्तासु प्रतिष्ठितासु दुहितृषु पुत्रा. : किं च 'सत्स्वङ्गजेष तगामी शर्थो भवतीति बौधा- णामपि मातृधनेऽधिकारो भवति । अप.२।११७ यनवचनानुसारेणानन्तर्याच्च । अङ्गजस्य पुत्रस्याधिकारो (४) समं न ज्येष्ठोद्धारेण । मातृकं मातुः स्त्रीधनन्याय्यो नानङ्गजस्य व्यवहितदौहित्रस्याधिकारः। ततश्च व्यतिरिक्तधनम् । भगिन्योऽप्रत्ताः । सनाभयः सोदराः। परिणयनलब्धस्त्रीधनं दुहितुरेव न पुत्राणां तत्रैव च । केचित्त स्त्रीधनेऽपि भ्रातृविभागमिच्छन्ति । 'स्त्रीधनं क्रमार्थ गौतमवचनं 'स्त्रीधनं दुहितणामप्रत्तानामप्रतिष्ठि- स्यादपत्यानां दुहिता च तदंशिनी । अप्रत्ता चेत्समूढा तु तानां च।' प्रथममप्रत्तानां, तदभावे प्रत्तानां, तदभावे च लभते मानमात्रकम् ॥' इति बृहस्पतिवचनात् । एवं समूढानां, स्त्रीधनं दुहितणामिति सामान्यतः प्राप्तत्वात् चाप्रत्ताया भ्रातृभिः सह तुल्यविभागः। इतरस्यास्तु अप्रत्तानामित्यादेस्तु क्रमार्थत्वेनोपसंहारार्थत्वात् । तथा | संमानमात्रं देयमिति । एतत्परमेव च स्त्रीधनं दुहितृगा. च याज्ञवल्क्यः - 'अप्रजःस्त्रीधनं भर्तुर्बाह्मादिषु | मीत्यादि ।
मवि. चतुर्वपि । दुहितृणां प्रसूता चेच्छेषेषु पितृगामि । (५) तत्स्वोक्तान्वाधेयादि (प्रीतिदत्तं) द्विविधऋक्थतत् ॥' (यास्मृ.२।१४५)। ब्राह्मादिषु विवाहेषु यल्लब्धं | विषयमिति मन्तव्यम् । अस्मिन्नेव विषये विषेशमाह अध्यनिधनं स्त्रियाः तत्तस्यां मृतायां प्रथमं दुहितृणामेव बृहस्पतिः-'स्त्रीधनं स्यादपत्यानां दुहिता च तदंशिनी । तत्रापि प्रथम कन्यायास्तदभावे प्रत्तायास्तदभावे परि- अप्रत्ता चेत्समूढा तु लभते मानमात्रकम् ॥' अपत्यानां णीतायाः, सर्वदुहित्रभावे च पुत्रस्याधिकारः, अप्रजः- पुमपत्यानाम् । वचनद्वयेऽपीतरेतरयोगे चशब्दस्तेनात्रे स्त्रीधने भर्तुरधिकारात् । बृहस्पतिना तु अप्रत्तापदेन तरेतरयुक्तानां विभागकर्तृत्वं विज्ञेयम् । अप्रत्ताद्यभावे समूढाया अप्यधिकारः सूचितः । न
' +स्मृच.२८४-२८५ च यौतकमात्रधनाभिप्रायेण नेदं वचनं किन्तु ब्राह्मा- | (६) मातरि मृतायां सोदर्यभ्रातरो भगिन्यश्च सोदर्या दिविवाहेन विवाहिताया यद् यावद्धनं यौतकमयौतकं अनूढा मातृधनं समं कृत्वा गृह्णीयुः । ऊढास्तु धनानुवा तदभिप्रायेणेति वाच्यं 'बन्धुदत्तमिति वचनस्य रूपं संमानं लभन्ते । तदाह बृहस्पतिः-'स्त्रीधनं स्याद(यास्मृ.२।१४४) निर्विषयतापत्तेः मनुविरोधाच्च । पत्यानां दुहिता च तदंशिनी । अपुत्रा चेत्समूढा तु लभते यदाह-'ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद्धनम् । अप्रजा-1 मानमात्रकम् ॥' ततश्चानूढानां पितृधने इवोढानां यामतीतायां भर्तरेव तदिष्यते ॥ यत्त्वस्याः स्याद्धनं दत्तं | मातृधने भ्रात्रा स्वादशाच्चतुर्थेभागो देयः। । विवाहेष्वासुरादिषु । अतीतायामप्रजायां मातापित्रोस्त- | (७) भगिन्योऽत्राप्रत्ता अप्रतिष्ठिताश्च विवक्षिताः दिष्यते॥ (मस्मृ.९।१९६,१९७)। अस्याः स्याद्दत्तमिति | अग्रिमबृहस्पतिवाक्यानुसारात् । विर.५१५ पराचीनं पूर्वत्रानुषज्यते, तेन विवाहेषु यद्धनं दत्तमिति | * विचि. दागतम् । संबन्धात् वैवाहिकधनमात्रप्रतीतेनं यावद्धनविषयम् ।। + व्यनि., विता, स्मृचवद्भावः। .. )