________________
दायभाग:--स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
१४३३ - (२) द्वन्द्वाश्रवणेऽपि तत्तुल्यार्थकचकारेण भ्रातृभगि- | संतारयति पौत्रवत् ।' (मस्मृ.९।१३९) इति मनुवचनात् न्योरितरेतरयुक्तयोविभागप्रतिपादनात् भागन्यः सहो- न तु वन्ध्याविधवादुहित्रोः, स्वसत्तया स्वजन्यसत्तया च दराश्च विभजेरन्नित्ययमेवास्य वचनस्यार्थः। बृहस्पति- पार्वण पिण्डदानाभावात् । अत एव नारद:-'पुत्राभावे रपि चकारात् समुच्चयमाह-'स्त्रीधनं तदपत्यानां दुहिता च दुहिता तुल्यसंतानदर्शनात् ।' (नास्मृ.१६।५०)। च तदं शिनी । अप्रत्ता चेत् समूढा तु न लभेन्मातृकं पौत्रदौहित्रयोस्तु सद्भावे पौत्रस्यैवाधिकारः, पुत्रेण परिधनम् ॥' अपत्यपदं पुत्रपरम् । तेषामप्रताभिर्दुहितभिः णीतदुहितुर्बाधात् बाधकपुत्रेण बाध्यदुहितृपुत्रबाधस्य सह मातृधनविभागः । तथा च शंखलिखितौ-समं सर्वे न्याय्यत्वात् । उक्तानां तु सर्वेषां दौहित्रपर्यन्तानामभावे सोदर्या द्रव्यमर्हन्ति कुमार्यश्च ।' सर्वत्रैव प्रथमं पुत्रो- वन्ध्या विधवयोरपि मातृधनाधिकारिता, तयोरपि तत्प्र. पादानात् सर्वावस्थस्य पुत्रस्य मातृधनेऽधिकारः चकार- जात्वात् प्रजाभावे चान्येषामधिकारात् । श्रुतिश्च सर्वत्रानुगता समुच्चयवाचिका । एतावताप्यु- यत्त दुहितृमात्राधिकारार्थ गौतमवचनं 'स्त्रीधनं ग्राहमलस्य देवलवचनं गलहस्तः । यथा-'सामान्यं दुहितणामप्रत्तानामप्रतिष्ठितानां च' (गोध.२८।२२)। पुत्रकन्यानां मृतायां स्त्रीधनं स्त्रियाम् । अप्रजायां यच्च नारदस्य 'मातुर्दुहितरोऽभावे दुहितृणां तदन्वयः। हरेद्भर्त्ता माता भ्राता पितापि वा ॥ इह पुत्रकन्ययोः (नास्मृ.१६।२) । यच्च कात्यायनस्य 'दुहितृणामभावे तु साधारणं मातृधनमिवि सुव्यक्तं, केवलकुमार्याः सकल- | रिक्थं पुत्रेषु तद्भवेत् ।' यच्च याज्ञवल्क्यस्य 'मातुर्दहिमातृधनाधिकारित्वे यौतकधने विशेषवचनं मन्वादी- तरः शेषमृणात्ताभ्य ऋतेऽन्वयः' (यास्मृ.२।११८)। तानि नामनर्थकं स्यात् सर्वत्राधिकाराविशेषात् । यः पुनरेवं पूर्वोक्तदेवलादिवचनविरोधेन यौतकद्रव्यविषयाणि । समाधानं ब्रूते भ्रातृभगिन्योस्तुल्यवजननीधनाधिकारित्वे अत एव मनु:-'मातुश्च यौतकं यत् स्यात् कुमारीभाग समभागविधानं युक्तं, केवलभगिनीनां तदभावे च एव सः।' (मस्मृ ९।१३१)।यौतकं परिणयनलब्धं ,यु केवलभ्रातणां धनसंबन्धे 'समं स्यादश्रतत्वाद्विशेषस्येति | मिश्रण इति धातोर्युत इति पदं मिश्रतावचनं, मिश्रता च न्यायत एव समत्वप्रातेरनर्थकं सममिति । स एवं स्त्रीपुरुषयोरेकशरीरता विवाहाच तद्भवति 'अस्थिभिरवाच्यः भ्रातृभगिन्योरप्यधिकारे समं स्यादिति न्यायात् | स्थीनि मांसैर्मासानि त्वचा त्वचमिति श्रुतेः, अतो समत्वप्रातेरविशेषादानर्थक्यस्य तदवस्थत्वात् । किंच विवाहकाले लब्धं यौतकम् । अत एव वसिष्ठः-'मातुः केवलभ्रात्रधिकारपक्षेऽपि पितृधन इव, मातृधनेऽपि पारिणाय्यं स्त्रियो विभजेरन् ।' (वस्मृ.१७/४०) ।पारिविंशोद्धारादिप्रसक्तिनिवर्तकतया समपदस्य सार्थकत्वात् णाय्यं परिणयनलब्धं धनम् । यत्तु मनुवचन---'स्त्रियास्तु कथमनर्थकता। अतो वचनन्यायानभिज्ञः सर्वैः प्राज्ञै- यद्भवेद्वित्तं पित्रा दत्तं कथंचन । ब्राह्मणी तद्धरेत् कन्या रवज्ञेय एव किञ्चिज्ज्ञ इति । किन्तूक्तादेव हेतोः पुत्रः तदपत्यस्य वा भवेत् ॥' (मस्मृ.९।१९८) । अत्र पित्रा कुमारीदुहित्रोस्तुल्यवदधिकारः । एतयोश्चान्यतराभावे. दत्तमिति विशेषणात् विवाहसमयादन्यत्रापि यत् पितृऽन्यतरस्य तद्धनं द्वयोरप्येतयोरभावे तु ऊढाया दुहितुः | दत्तं तत् कन्याया एवेत्येतदर्थ, ब्राह्मणीपदं चानुवादः । पुत्रवत्याः संभावितपुत्रायाश्च तुल्योऽधिकारः स्वपुत्र- यद्वा ब्राह्मणीपदस्य चानर्थक्यभयात् क्षत्रियादिस्त्रीणामद्वारेण पार्वणपिण्डदानसंभवात् । अत एव पूर्वोक्तदुहित्र- नपत्यानां पितृदत्तं धनं सपत्नीदुहिता ब्राह्मणीकन्या हरेत् भावे दौहित्रस्यैव धनाधिकारः। 'दौहित्रोऽपि ह्यमुत्रनं न पुनरप्रजःस्त्रीधनं भर्तुरिति वचनाबकाश इति वचमपा.६६७, रत्न.१६३ जनन्यां (मृतायां); विचि.१९४,
नार्थः । अन्यथा सकलवचनानामसामञ्जस्यं स्यात् । न २२१ व्यनिः; सवि.३८३, चन्द्र.८५, वीमि.२।११७
च वाच्यं नारदादिभिर्दुहितुरभावे दुहितुः पुत्राणामेव व्यप्र.४५१ पू., ५४६; व्यउ.१६०; व्यन..; विता. धनाधिकारो दर्शितः प्रत्यासन्नदुहितृपदेनैवान्वयपदस्या४५० समं (समाः); राकी.४५९, बाल.२११४५ (पृ.२६०) न्वयादिति यतो दुहितूपदस्य जन्यविशेषपरत्वेन जनकाप्रथमपादः सेतु.५६, ३१८; समु.१३६,
काक्षितत्वात् । न जन्यान्तरेणान्वयपदोपात्तेन पुत्रेणा