________________
१४३२
'
व्यवहारकाण्डम्
(१) इति स्त्रीधनस्य षड्विधत्वं तन्न्यूनसंख्याव्यव- (१) निहरि स्वयमाकृष्य व्ययम् । कुटुम्बात् कुटुम्बच्छेदार्थ नाधिकसंख्याव्यवच्छेदाय । मिता.२।१४३ पोषणार्थात् । बहुमध्यात् बहुसाधारणधनात् । स्वकात् - (२) अध्यग्नि होमविवाहकाले लब्धं यतः कुतश्चित्। स्वस्यासाधारणधनादपि स्त्रीधनव्यतिरिक्तात् पत्यनुमति तथा व्यावहारिकं पतिगृहनयनसमये लब्धम् । प्रीति- विना न कुर्यः ।
मवि. कर्मणि रतिकाले पत्या दत्तम् । तत् स्त्रीधनमित्युक्तम् । (२) स्वतन्त्रानुज्ञया परतन्त्राः स्त्रियः स्त्रीपुंससाधाभ्रात्रादिभिस्तु यदाकदापि दत्तं स्त्रीधनम्। मवि. रणवित्तादात्मीयवित्ताद्वा त्यागभोगादिकं न कुर्युरित्य. (३) भ्रातृमातृपितृप्राप्तं यदाकदा वा जीवनार्थमिति | र्थः।
स्मृच.२८१ शेषः।
स्मृच.२८० (३) भ्रात्रादिबहुसाधारणात्कुटुम्बधनाद्भार्यादिभिः (४) अध्यनीति 'अव्ययं विभक्तिसमीप' (व्यासू.२॥ स्त्रीभी रत्नालङ्काराद्यर्थ धनसंचयं न कर्तव्यम् । नापि ११६) इत्या दिसूत्रेण समीपार्थेऽव्ययीभावः । +ममु.. च भर्तुराज्ञां विना भर्तधनाद पि कार्यम् । ततश्च नेदं
(५) अध्यावाह निकं पतिगृहं नीयमानाया: पृष्ठतो स्त्रीधनम् । यन्नीयते तत्, भर्तुगृहाद्यदा पितृगृहं वाह्यते तदा श्वशुरा. (४) कुटुम्बशब्देनात्र कुटुम्बधनं साहचर्यादभिदिभिर्दत्तमध्यावाह निकमिति मेधातिथिः, तदपि ग्राह्य मतम् । निर्हारो धनस्य निष्कृष्य हरणम् । विर.५०९ न्यायसाम्यात् । दत्तं च प्रीतितः शीलधर्मनैपुण्यादिषु (५) स्त्रीधनेऽपि भनुमतिमन्तरेण स्त्रीणां न स्वात उत्पन्नप्रीतिना श्वशुरादिना दत्तं च । xविर.५२२ न्यमित्याह-न निर्हारमिति । व्यप्र.५४४ : (६) स्त्रीधनं च पारिभाषिकमेव न सर्व, कार्यकाले | (६) पूर्वार्धोपन्यासो दृष्टान्तार्थः । बहुमध्यगाद्वहुएव संज्ञापरिभाषयोरुपयोगोऽन्यथा तद्वैयर्थ्यात्, विनि- जनभोग्यात्कुटुम्बात् , कुटुम्बशब्देन कुटुम्बार्थ भर्तधन गमनाविरहेण च सर्वत्र तयोरविशेषात् । xचन्द्र.८६ । मभिप्रेतं, निहरि व्ययं यथा भर्तुरनाज्ञयाऽऽज्ञया विना
कुटुम्बधने स्त्रीधने च स्वातन्त्र्यविचारः न कुर्युः । तथा स्वकादपि च वित्तादिति । नन्द. ने निहारं स्त्रियः कुर्युः कुटुम्बाद्वहुमध्यगात् ।
मातृधनविभागः स्वकादपि च वित्ताद्धि स्वस्य भर्तुरनाज्ञया । जनन्यां संस्थितायां तु समं सर्वे सहोदराः।
भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः ।। * पमा., रत्न., विचि , सवि.,व्यप्र., व्यम., विता. मितागतम् । .x शेषं मितागतम् । + शेषं मविगतम् ।
(१) मातृकं रिक्थं सर्वे सहोदराः समं भजेरन् सनाव्यक.१४९ मितावत्, मनुकात्यायनौ;मभा.२८।२५ भ्रातृमातृ
भयो भगिन्यश्च समं भजेरनिति संबन्धः । न पुन: (मातृभ्रातृ); स्मृच.२८० कर्मणि (पूर्वकम्); विर.५२२
सहोदरा भगिन्यश्च संभूय भजेरनिति । इतरेतरयोगस्य कर्मणि (त: स्त्रिय) शेषं मभावत्, मनुकात्यायनौ; स्मृसा.६३ द्वन्द्वैकशेषाभावादप्रतीते: । विभागकर्तृत्वान्वयेनापि (-) मितावत्, पमा.५४७; रत्न.१६१; विचि.२१५ चशब्दोपपत्तेः । यथा देवदत्तः कृषि कुर्याद्यज्ञदत्तश्चेति । प्राप्तं (प्रत्तं) शेषं विरवत्, मनुकात्यायनौ ; व्यनि. (--) वाह समग्रहणमुद्धारविभागनिवृत्त्यर्थम् । सोदरग्रहणं भिन्नो(वह) भ्रातृ (भ्रातुः); स्मृचि.३० मितावत्। नृप्र.३८;
दरनिवृत्त्यर्थम् । _ +मिता.२११४५ सवि.३७८ वाद (हव) शेषं स्मृचवत; चन्द्र.८७ कर्मणि (पूर्वकम् ) शेषं मभावत् ; व्यप्र.५४१ मितावत्, व्यउ.१५९ * मच. ममुगतम् ।
शेष ममुगतम् । मितावत् व्यम.६८ मितावत् ; विता.४३७-४३८ मितावत्, । + धनाधिकारक्रमस्तु 'अप्रजस्त्रीधनं' इति याज्ञवल्क्यमनुकात्यायनौ; सेतु.५० च (तु) शेषं विरवत्, मनुकात्यायनौ; | वचने द्रष्टव्यः । चन्द्र, व्याख्यानं तत्रैव मितागतम् । सवि. समु.१३४ मितावत्.
मितागतम् । (१) मस्मृ.९।१९९; ब्यक.१४७ ना (न); स्मृच.२८१ (१) मस्मृ.९।१९२; मिता.२११४५, दा.५८,७९; द्धि (द्वा) ना (नु); विर.५०९, व्यप्र.५४४, व्यम.६९ | अप.२।११५ व्यक.१४८; गौमि.२८१२२; उ.२।१४।२) समु.१३५, भाच. स्वस्य (स्वस्व) नाथा (ननुशया). स्मृच.२८४, विर.५१५ स्मृसा.६४ उत्त. पमा.५५१॥