________________
१४२९
दायभागः — स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागच चयवाचिका । (२) इदं यौतुकपरं इदमेव युक्तम् ( जीमूतवाहनोऽप्येवम् । कन्याप्यनूढादौ तदभावे ऊढा ।
दा. ७९
विता. ४५२
धनं च कन्या लभेत X ।
(१) विभागकालेऽन्यदपि धनं कन्यका स्वधृतालङ्कारादिकं लभत इत्याह शंख:- विभज्यमाने इति । दायाद्ये दायधने, भ्रातृभिर्विभज्यमाने कन्या स्वधृतमलङ्कारं वैवाहिकं तुरीयांशादिधनं स्त्रीधनं च पित्रादिदत्तं लमेतेत्यर्थः ।
*स्मृच.२६९-२७० (२) मातुश्व वैवाहिकं स्त्रीधनं जीवन्त्यामपि मातरि । स्वकन्यालङ्कारं स्वकीयनूपुरादि कन्या लभते । विर. ४९५ सवि. ३६२
(३) कन्याधनं मातृधनम् । भ्रातृद्रव्यं भगिनी हरति
तदपत्यस्य च द्रव्यं कन्याभाग एव । तदपत्यस्य तच्छब्देन पुत्रिकामातुः परिग्रहः । तत्सुतस्योत्तरकालजातपुत्रकस्यातीतस्य धनं कन्याभाग एव । तस्याः सोदरभ्रातृरूपत्वादित्यभिप्रायः । + व्यक. १५६
मातृधनविभागः
सेमं सर्वे सोदर्या मातृकं रिक्थमर्हन्ति कुमार्यश्च ।
(१) सर्वत्रैव प्रथमं पुत्रोपादानात् सर्वावस्थस्य पुत्रस्य मातृधनेऽधिकारः चकारश्रुतिश्च सर्वत्रानुगता समु
X व्यप्र.व्याख्यानं 'कन्याभ्यश्च' इति देवलवचने (पृ. १४२२) द्रष्टव्यम् । * पमा. स्मृचगतम् । + विर. व्यकवद्भावः ।
÷ गौमि., पमा, बाल. व्याख्यानं 'जनन्यां संस्थितायां' इति मनुवचने द्रष्टव्यम् ।
६० याद्ये (यादे) ( च कन्या० ) शंखः ; पमा. ५११ याचे (ये) कारं + (एव हि ) ( कन्या० ) शंखः; व्यनि. कारं (कारिकं ); स्मृचि. ३५ शंखः ; नृप्र. ३७ दायाद्ये (द्रव्ये दायं ) (च शंखः; सवि.३६२ शंखः ; व्यप्र. ४५६ स्त्रीधनं च कन्या० ) ( च स्त्रीधनं ) शंख; विता. ३३४ दायाद्ये... लभेत (दायादे वैवाहिकं स्त्रीधनं कन्यका लभते ); विभ. ९०; समु. १२९ शंखः
(१) व्यक. १५६ द्रव्यं (धनं); विर. ५६१.
(२) दा. ७९ मातृकं रिक्थ (द्रव्य); गौमि. २८/२२ रिक्थ - मर्हन्ति (द्रव्यम ) कुमा ( स्त्रीकुमा); पमा. ५५१ सोदर्या (सहोदरा); व्यनि. पमावत्; विता. ४५२ दावत्; बाल. २।१४५ (१.२५९); समु. १३५ पमावत्, शंखः.
स्त्रीशुल्कं पत्युः
'स्वं च शुल्कं वोढा ।
यत्पुनरर्हतीत्यनुवृत्तौ शंखेनोक्तं 'स्वं स्त्रीशुल्कं वोढा' इति । तदपरिसमाप्ते विवाहे सति मृतायां वध्वां द्रष्टव्यम् । 'मृतायां दत्तमादद्यात्' इति याज्ञवल्क्यस्मरणात् । * स्मृच.२८७
पुत्रिकाधनं न भर्तुः
" प्रेतायाः पुत्रिकायास्तु न भर्ता द्रव्यमर्हति
अपुत्रायाः ।
महाभारतम्
स्त्रीधने कुटुम्बधने च स्वातन्त्र्यविचारः । स्त्रीणां वृत्तिरूपो दायः । मातृधनविभागः । सापत्नासवर्णमातृधनविभागः ।
त्रिसहस्रपरो दायः स्त्रियै देयो धनस्य वै । भर्त्रा तच्च धनं दत्तं यथार्ह भोक्तुमर्हति ।। स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम् । नापहारं खियः कुर्युः पितृवित्तात्कथञ्चन ॥ मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः ॥ "स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर । ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथाऽस्य सा ॥ सा हि पुत्रसमा राजन् विहिता कुरुनन्दन । एवमेव समुद्दिष्टो धर्मो वै भरतर्षभ । एवं धर्ममनुस्मृत्य न वृथा साधयेद्धनम् ॥
* पमा, सवि., व्यम., बाल. स्मृचगतम् ।
(१) व्यक. १४९; स्मृच. २८७ च (स्त्री) शंखः ; विर. ५२१ स्वं च (स्वयं) शंख: पमा. ५५४ वोढा + (अर्हति) गौतमः; सवि.३८५ शंखः; बाल . २ १४७ पमानत्, गौतम :; समु. ११९ पमावत्, शंखः.
(२) दा. १७८ ' अपुत्रायाः' इति मूलं व्याख्यानं बेति संदेह:; अप. २।१४५ यास्तु (या:) द्रन्व (घनं ).
(४) भा. १३।४५।१२.
(३) भा. १३।४७।२३, २४. (५) भा. १३।४७ २५, २६.