SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ . अत एव 'आनाय्योऽनित्ये (व्यासू.३।११२७) 'पाय्य- । 'यच्च भर्वा धनं दत्तं सा यथाकाममाप्नुयात् इति । सांनाय्य' (व्यासू.३।१।१२९) 'प्रणाय्योऽसंमतौ' (व्यासू. सौदायिकं नाम-'ऊढया कन्यया वाऽपि पत्युः पितृगृहेऽ. ३।१।१२८) इति निपातनं पाणिनीयं संगच्छते । अत पि वा । भर्तुः सकाशात्पित्रोर्वा लब्धं सौदायिक स्मतम्॥ एव कल्पतर्वादिमिरपि तथा पाठं धृत्वा 'परिणाह्यं परि- इति । लब्धं धनमिति शेषः । तथा च व्यास:-'यत्कच्छद आदर्शकङ्कणादिरि'ति व्याख्यातम् । अत एव न्यया विवाहे च विवाहात्परतश्च यत् । पितृभर्तगहात्याप्तं स्त्रीपुरुषधर्मप्रकरणे-'शोचे धर्मेऽन्नपक्त्यां च परिणाह्यस्य धनं सौदायिक स्मृतम् ॥ ननु सौदायिकशब्दः स्वार्थे वीक्षणम्' इति मन्वेकवाक्यताऽपि सिद्धा। तत्रापि कल्प- तद्धितान्तः। सुदाय एव सौदायिक विनयादित्वात् ठक् । तरुणा तथैव व्याख्यातम् । बाल.२११४५ (पृ.२६२) न त्वेतदनुपपन्नं-स्वार्थिकतद्धितान्तत्वेन स्त्रीणां दायाविष्णुः नहत्वात् इति चेत् , मैवम् । स्त्रीणां भर्तृदायार्हत्वात् । स्त्रीणां वृत्तिरूपो दायः स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्त प्रेतिसंवत्सरं चत्वारिंशत्पणाश्चतुर्विंशदाढकाः। इति न्यायात्सौदायिकशब्दस्य नियतनपुंसकलिङ्गता । अथवा यावज्जीवं शतं कार्षापणास्तदर्धं वा । सवि.३७७-३७८ निर्मर्यादानां क्लमांशहरणं कार्यम् । धर्मविवाहोढान्यविवाहोढाऽप्रजस्त्रीधनविभागः। निर्मर्यादाः व्यभिचारिण्यः । सवि.४११ भगिनीशुल्कविभागः । मातृधनविभागः । षड्विधं स्त्रीधनम् ब्राह्मादिषु चतुर्पु विवाहेष्वप्रजायामतीतायां 'पितृमातृसुतभ्रातृदत्तमध्यग्न्युपागतम् । | तद्भर्तुः। शेषेषु च पिता हरेत् । आधिवेदनिकं बन्धुदत्तं शुल्कमन्वाधेयकमिति | सर्वेष्वेव प्रसूतायां यद्धनं तदुहितृगामि । . स्त्रीधनम्॥ विवाहेष्वित्यनुवृत्तौ विष्णुः-सर्वेष्विति । (१) विष्णुवचने च बन्धुपदं मातुलाद्यभिप्रायं पित्रा व्यक.१४८ दीमां स्वपदेनैव निर्दिष्टत्वात् । दा.७२ भगिनीशुल्कं मातुः सोदराणामेव । (२) आधिवेदनिक अधिवेदननिमित्तं बन्धुदत्तमि- अयमर्थः-भगिनीशुल्कात्मकं स्त्रीधनं मातुरेव । त्यत्र बन्धुशब्दः पूर्वोक्तपित्रादिव्यतिरिक्तबन्धुषु गोबली- मातुरमावे सोदराणामेव न भिन्नोदराणामित्यर्थः । वर्दन्यायात् वर्तते। __ स्मृच.२८० सवि.३८४ - स्त्रीणां सौदायिकथने स्वातन्त्र्यम् यौतकं मातुः कुमारीदाय एव । सौदाथिकं स्त्री यथाकाममाप्नुयात् । - न सहोदराणामिति शेषः । यौतकमन्योन्यान्वितयोः सौदायिकं भर्तदत्तोपलक्षणकम् । तथा च व्यास:- वधूवरयोर्देयं यत्तद्धनम् । युतयोरिति व्युत्पत्त्या यौतकम् । सवि.३८२ - (१) सवि.४११. शंखः शंखलिखितौ च (२) विस्मृ.१७१८ दा.७१ ल्कम (ल्का); व्यक.१४९ दावत्, स्मृच.२८० दावत्; विर.५२३ सुत (सुहृद्) (बन्धु पैतृकद्रव्ये कन्याभागः । मातृधनविभागः । दत्तं०) स्त्रीधनम् (स्त्रीधनलक्षणम्); रत्न.१६१ शुल्क...धनम्। 'विभज्यमाने दायाद्ये कन्यालङ्कार, वैवाहिकं. (शुल्कान्वाधेयमिति); विचि.२१६ सुत (सुहृद्) (बन्धुदत्तं०) (१) विस्मृ.१७।१९,२०. कमिति स्त्रीधनम् (मिति स्थितिः); व्यनि. कमिति (मिति); (२) विस्मृ.१७।२१ व्यक.१४८ यजनं तदु (तद्धनं दु); चन्द्र.८७ सुत (स्वस) पाग (पाह) (बन्धुदत्तं०) मिति स्त्रीधनम् | विर.५१७ यां य (नां त) तदु (दु); वित्ता.४५३ वेव (मुच्यते); व्यप्र.५४२; ब्यम.६८ रकम (ल्का) (स्त्रीधनम्०); (च) यां यद्धनं तदु (यास्तद्धनं दु) बाल.२।१४५ (१.२५७) बाल.२।१४४ व्यमवत् ; सेतु.५० व्यमवत्; समु.१३५; (३) सवि.३८४. . (४) सवि.३८२. विच.१०५ दावत्. (५) व्यक.१५६ (विभ...हिकं०); स्मृच.२६९ शंखा' . (३) सवि.३७७. विर.४९५ या कन्या (येभ्यः स्वकन्या) भेत (भते); स्मृसा.'
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy