________________
दायभागः-स्त्रीधनं, स्त्रीधनकृत्यं, खीधनविभागश्च । (२) प्रागपि मातुर्मरणाद्भगिनीशुल्कं सोदर्याणां तदभावे भवेन्मातुस्तदभावे भवेत् पितुः ॥ भवतीत्येके मन्यन्ते । तस्या वृत्तापेक्षो विकल्पः। गौमि. (१) तदनेन कन्याधनं व्याख्यातम् । दा.९१ ..(३) [ हरदत्तवद्याख्यानमुक्त्वाह ] अथवा पूर्वमेव (२) कन्याधनाधिकारे क्रममाह-रिक्थमिति । यदुक्तं 'स्त्रीधनं दुहितणाम्' इति, तच्चोवमेव मातुन
दात.१८६ जीवन्त्यामित्येके मन्यन्ते । उक्तो विषयः। मभा.
वसिष्ठः बौधायनः
पैतृकद्रव्यभागः भगिनीनां प्रसवोत्तरम् । मातृधनविभागः । __मातृधनविभाग:
भगिन्या आप्रसवान्नैव विभागोऽस्ति । मातुरलङ्कारं दुहितरः सांप्रदायिकं लभेरन्नन्यद्वा । मातुः पारिणाय्यं स्त्रियो विभजेरन् ।
(१) सांप्रदायिक मातृपरंपरायातम् । अन्यत्तदि. (१) पारिणाय्यं परिणयनलब्धं धनम् । दा.८२ तरद्वा मातृधृतमलङ्कार मातृके विभज्यमाने दुहितरः (२) परीणाह्य अलङ्कारादि । अप.२।११७ कुमार्यों भजेरन्नित्यर्थः। . स्मृच.२७०
(३) पारिणाह्य परिच्छदादर्शकङ्कणादि विभजेरन् । (२) मातुरलङ्कारं वैवाहिकं कन्या लभते, यदि
xव्यक.१४८ चालङ्कारादन्यदपि वैवाहिकं मातुर्भवति तदा तदपि (४) पारिणाह्य उपस्करः । आदर्शकङ्कणताम्बूल. कन्या लभते इत्यर्थः ।
विर.४९५ करण्डकादि इति कल्पतरुः । परिणेयमिति पाठाद्यौतुककन्याधनविभागक्रमः .
मित्यन्ये। तन्मानवे द्वन्द्वार्थचकारेण साहित्योक्तेः पूर्वोक्तस्त्रीधनं मातृगामि तदभावे सोंदरभ्रातृगामि । युक्तिवचोविरोधाद्यौतुके कन्याधिकारविशेषवाक्यवैय
स्त्रीधनं कन्याशुल्कम् । अतश्च कन्याशुल्कविषयसोदरा- र्थ्यान्न्यायत एव समत्व सिद्धौ तद्वैयर्थ्यात्ताभ्यां ऋते सोदरविभागेऽसोदराणामपि किंचिद्देयमित्यसहायव्याख्या- इत्यस्य स्त्र्यवयवाधिक्यस्य च यौतुकपरत्वाच्च सर्व. नमसहायम् । 'भगिनीशुल्कं सोदराणां ऊर्ध्व मातुः' मातृधनपरत्वं नित्यम्।
विता.४५१ इत्यादिषु स्मृतिषु भगिनीशुल्करूपे सर्वस्मिन् धने सोद- (५) वासिष्ठे 'मातुः परिणाह्यं स्त्रियो विभजेरन्निति राणामेव स्वाम्यप्रतिपादनात् । सवि.३८४ पाठस्य सत्त्वेन भवदुक्तपाठस्यैव खपुष्पायमाणत्वेन ऋक्थं मृतायाः कन्यायाः गृहीयुः सोदराः स्वयम्। तथाऽर्थस्य दूरोत्सारितत्वेन 'अत एव वसिष्ठः' इत्या* सवि. स्मृचगतम् ।
द्यपि चिन्त्यम् । परिणाय्यमिति प्रयोगस्यासाधुत्वाच्च । (१) बौध.२।२।४९; स्मृच.२७०; विर.४९५; स्मृसा. _*मिता. व्याख्यानं 'दत्वा कन्या' इति याज्ञवल्क्यवचने ६० व्यनि. सवि.३६२; विता.३३४ रं (रान्) (सांप द्रष्टव्यम् । अप., स्मृच., विर., पमा., मपा. मितागतम् । ...द्वा०); विभ.९०; समु.१२९.
x विर. व्यकवत् । = उक्तदामतं खण्डयति । - (२) सवि.३८४.
शेषं मितावत् : ४५५; बाल.२।१४५ (पृ.२६५); सेतु.५५ (३) मिता.२०१४६ (स्वयम्०) (भवेत्०); दा.९०-९१, नारदः; समु.१३६ रत्नवत् ; विच.१२० नारदः. अप.२।१४५ भवेत् पितुः (पितुर्भवेत्); व्यक.१४९ अपवत् ; (१) मेधा.९।२१६, राकौ.४५२ (गृहीतगर्भाणामाप्रसवात् स्पृच.२८७ याः (यां) भवेन्मा (तु तन्मा) शेष अपवत् ; विर. प्रतीक्षणम् ।). ५२१ अपवत् ; पमा.५५४ कन्यायाः गृह्णीयुः (गृलीयुः (२) वस्मृ.१७४३ णाय्यं (णेयं) दा.८२, अप.२।११७ कन्यायाः) स्वयम् (समम्) शेषं अपवत् मपा.६६९ स्वयम् पारिणाय्यं (परीणाचं); व्यक.१४८ व्यं (); गौमि.२८।२२ (सदा); एन.१६४ स्वयम् (समम्) शेषं अपवत्; विचि. वस्मृवत; विर.५१७; विचि.२ २२ पारि (परि); दात.१८५; २२३-२२४; व्यनि. याः (यां) तुस्तदभावे भवेत् पितुः चन्द्र.८६ पारिणाय्यं (परिणयं); व्यप्र.५४८ णाय्यं (णय्यं); (तुः पितुर्धातुश्च तत्कमात्); दात.१८६-१८७, व्यप्र. विता.४५१ व्यकवत् : ४५२ वस्मृवत् ; बाल.२।१४५ ५५२, व्यउ.१६३ मितावत; ब्यम.७२ स्वयम् (समम्) [(पृ.२६१) पारि (परि) विभजे (भजे): (५.२६२) पारिणाय्यं उत्तरार्थ स्मृचवत् । विता,४५३ (तदभावे भवेत् पितुः०) (परिणाय)]; सेतु.५८ समु.१३६; विच.१११.