________________
१४२६
व्यवहारकाण्डम
तद्धनं ता एव दुहितरो विभजेरन् इत्यभिप्रायः। भ्रातरस्तेषां भवति । तच्च मातुरूर्व जीवन्त्यां मातरि अप्रतिष्ठिता अनपत्या निर्धना दुर्भगा विधवा वा एव- तस्या एव न तु मृतस्य पितुरेतत्स्व मिति तत्र ये भागि. मपरार्कानुसारात् गौतमवचनं व्याख्यातम् । अस्य विज्ञा- नो मिन्नोदरा भ्रातरो मातृसपत्नी चेति । ते सर्वेऽर्शन नेश्वरकृता व्याख्या हेया, स्वबुद्धिमात्रेणाध्याहारादि- गृह्णीयुरिति । यत्र विवाहसमये भादिकुलेन भगिन्यायै करणात् ।
| दत्तमाभरणक्षेत्रादिकं तत्तस्या एव । मूतायां च तस्या(८) एतन्न पुत्रांशस्य व्यावृत्त्यथै किन्तु दुहित्रंश- मप्रजसि याज्ञवल्क्येनोक्त-बन्धुदत्तं तथा शुल्कमप्रतिपादनार्थम् ।
+विर.५१६ - न्वाधेयकमेव च । अप्रजायामतीतायां बान्धवास्तदवा(९) एतद्विज्ञानेश्वरमतं भारुच्यपरार्कचन्द्रिकाकारा- प्नुयुः॥' येन यद्दत्तं स तदवाप्नुयादिति । सत्यां तु . दयो न मन्यन्ते । विज्ञानेश्वरेण स्वमतिमात्रपरिकल्पि- प्रजायां सैव गृह्णीयादिति ।
गौमि. .. तत्वात् । अनेकाध्याहारपरिकल्पितत्वाच्च ।
(६) शुल्काख्यस्त्रीधनं पूर्वप्रकरणे निरूपितम् । तद्दा.
सवि.३८३ | तारो वरादयस्तेषां दातृत्वेऽपि तद्धनं न भवति किं तु अन्यायभर्तप्रीतिदत्तभिन्ने पर्वोक्त पारि- धनस्वामित्वं सोदरभ्रातणां तेषामभावे मातुर्भवतीत्यर्थः। भाषिके स्त्रीधने तु विशेषमाह गौतमः-स्त्रीधनमिति ।
स्मृच.२८७ *व्यम.७१ | (७) भत्रादिभिर्दत्तमपि शुल्काख्यं स्त्रीधनं सोदरा: भगिनीशुल्कविभागः
एव गृह्णन्ति । तथा च गौतमः-भगिनीशुल्कं सोदर्याभगिनीशुल्कं सोदर्याणामूर्ध्व मातुः। णामूर्ध्व मातुः' इति । सोदर्याणामभावे मातुर्भवतीत्यर्थः । - (१) शुल्कं तु सोदर्याणामेव । मिता.२११४५
पमा.५५४ - (२) अस्यार्थः-प्रथमं सोदर्याणां तेषां पुनरभावे (८) आसुरादिविवाहत्रयलब्धविषयमेतत् । मातुः तदभावे पितुः। दा.९५
विचि.२२३ (३) आसुरविवाहकन्याशुल्कभाक्त्वं सोदरभ्रातृणां,
(९) शुल्कं मातुर्विवाहे पित्रा गृहीतम् ।
*विता.४५३ तदभावे मातुः।
अप.२।१४५ (४) भगिनीशुल्कं आसुरादिविवाहोढायां भगिन्या
(१०) मिताटीका-शुल्कं तु तद्रूपं स्त्रीधनं तु । तद्दाने धनं तदूर्ध्वं मातुः। . व्यक.१४५
तद्ग्रहणस्य निमित्तत्वात्तस्य स्त्रीधनत्वम् । भगिनीशुल्क
मिति । व्याख्यातम् । ऊर्ध्वमिति । मातुर्मरणादनन्तर(५) भगिनीप्रदान निमित्तं पित्रा यद्गृहीतं द्रव्यमा
मित्यर्थः। कल्पतरुरप्येवम् । अस्य वाक्यशेषोऽपि सुरार्षविवाहयोस्तस्मिन्मृते तस्या भगिन्या एव सोदा
प्रागुक्तः । माता चात्र भगिन्येव । तथा च तद्रूपमातुर+ विचि., चन्द्र. विरगतम् ।
भावे दुहित्रादिषु पौत्रपर्यन्तेषु सत्स्वपि भगिनीशुल्क * अपुत्रधनविभागो मितावत् । x विश्वरूपमिताक्षरादायभागव्याख्यानं 'अप्रजस्त्रीधनं'
सोदरा एव गृह्णीयुरित्यर्थः । एवेन दुहित्रादिव्यवच्छेदः । इति याज्ञवल्क्यवचने द्रष्टव्यम् । मपा. मितागतम् ।
तथा च तदभावे तेषाम् । बाल.२।१४५ (पृ.२५७) (१) गौध.२८।२६; विश्व.२०१४८; मिता.२।१४५,
पूर्व चैके। दा.९५ तुः+ (पितुश्च); अप.२।१४५ कं (ल्कः); व्यक. (१) पूर्व चैक इति परमतम् । .दा.९५ १४९; मभा. गौमि.२८।२३ अपवत्; स्मृच.२८७ विर.
+ मभा. गोमिवद्भावः। व्यप्र. पमागतम् । ५२०; पमा.५५४ मपा.६६८; दीक.४६ विचि.२२३;
* मिताक्षरामतं, दायभागमतं चोपन्यस्तम् । व्यनिः; सवि.३८३ : ३८४, ३८५ ा (रा); व्यप्र. (१) गौध.२८।२७; दा.९५, व्यक.१४९; ममा; ५५३; व्यम,७२, विता.४५३,४६३, बाल.२।१४४ गौमि. २८१२४ विर.५२०; दीक.४६, विचि.२२३ चैके समु.१३६ अपवत; विच.११४ तुः+(पितुस्ततः) कात्या-(चेत्येके); व्यनि.; व्यप्र.५५३, बाल.२११४४ चै(वै); समु.. यनः,
| १३६, विच.१४४ कात्यायन:..
.. ..