________________
दायभागः-स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च
१४२५ इति । क्रयो हि उच्चनीचपण्यपणो भवति । नियतं त्विदं । (३) ततश्च परिणयनलब्धस्त्रीधनं दुहितुरेव न पुत्राणां दानम् । शतमतिरथं शोभनामशोभनां च कन्यां प्रति। तत्रैव च क्रमार्थ गौतमवचनं, 'स्त्रीधनं दुहितणामप्रत्तास्माते च श्रुतिविरुद्धं विक्रयं नानुमन्यन्ते । तस्मादवि-नामप्रतिष्ठितानां च । प्रथममप्रचाना, तदभावे प्रत्तानां, क्रयोऽयमिति ।
.. शाभा. तदभावे च समूढानां स्त्रीधनं दुहितृणामिति सामान्यतः स्ववत्तामपि दर्शयति ।
प्राप्तत्वात् , अप्रत्तानामित्यादेस्तु क्रमार्थत्वेनोपसंहा. 'पत्नी वै पारिणय्यस्येष्टे पत्यैव गतमनुमतं क्रियतें। रार्थत्वात् ।
_ +दा.८५ तथा, 'जाघन्या पत्नीः संयाजयन्ति । भसद्वीर्या हि पत्न- (४).गौतमस्तु प्रत्तानामपि दुहितृणामप्रतिष्ठितानां यः। भसदा वा एताः परगृहाणामैश्वर्यमवरुन्धते' इति। मातृधनग्राहित्वमाह-स्त्रीधनमिति । अप्रतिष्ठिता अन. शाभा. पत्या निर्धना दुर्भगा वा।
अप.२।११७ गौतमः
(५) [मिताक्षरावत् (मिता.२।११७) व्याख्यानं मातृधनविभागः
उपन्यस्योक्तम् यदा प्रसूतादिधनं तदा सर्वासां भवति । खत्रीधनं दुहितृणामप्रत्तानामप्रतिष्ठितानां च। एषा मातुरूवं जीवन्त्यां पितृकुललब्धस्य स्त्रीधनस्य . (१) तत्राऽप्रतिष्ठिता या ऊढा अनपत्या निधना गतिः। यत्तु शंखलिखिताभ्यामुक्तम्--.-'समं सर्वे सोदर्या भर्तगृहे यामिः प्रतिष्ठा न लब्धा। . मेधा.९।१३१ मातृकं द्रव्यमर्हाः स्त्रीकुमार्यश्चेति । तद्भर्तकुललब्धेः - (२) अस्यार्थः-प्रत्ताऽप्रत्तसमवायेप्रत्तामामेव स्त्रीध- प्रत्तासु दुहितृषु । तत्र प्रत्चाविषये प्रभूततमे मानवम्नम् । प्रत्तासु चाप्रतिष्ठिताप्रतिष्ठितासमवायेऽप्रतिष्ठिताना- जनन्यां संस्थितायामित्यादि (मस्मृ.९।१९२,१९३)। मेवेति । अप्रतिष्ठिता निर्धनाः[इदं मातृधनविभागे(मिता. तत्रैवाल्पे धने बार्हस्पत्यम्-स्त्रीधनं तदपत्यानामित्यादि । २।११७)मा तथा प्रतिष्ठिताऽप्रतिष्ठितानां समवाये अप्रति
गौमि. ष्ठितव, तदभावे प्रतिष्ठिता । स्त्रीधनमित्यादिगौतमवच- (६) स्त्रीधनं षट्प्रकारं यथाह मनुः- अध्यग्न्यनस्य पितृधनेऽपि समानत्वात् । [इदं अपुत्रधनविभागे | ध्यावाहनिकमित्यादि । यच्चान्यत्तया कर्मणोपात्तं (मिता.२।१३५)] तत्र चशब्दात् प्रतिष्ठितानां च । अप्र- तत्तस्यां मतायां तस्या एव दुहितृणां अदत्तानामनपत्यानां तिष्ठित्ता अनपत्या निर्धना वा। एतच्च शुल्कव्यति- च भवति । अन्य आहुः अप्रतिष्ठितानां पुत्राणां अकृ. रेकैण। [इदं स्त्रीधनविभागे (मिता.२॥१४५)7xमिता. तविवाहानां इति । अपरे निस्स्वानामिति । चशब्दात् ___ x पमा., मपा., व्यउ. मितागतम् । स्मृसा. व्याख्यानं
भर्तुश्च । अत्र अदत्तानां दुहितृणामभावे पुत्रा निस्स्वा अपुत्रधनविभागे मितावत् । मातृधने विरवत् । व्यप्र. स्वमत
गृह्णीयुः, तदभावे अकृतविवाहाः, तदभावे अनपत्याः मितागतं, तथा मिताक्षरादायभागापरार्कस्मृतिचन्द्रिकामताना- | स्त्रियः, सर्वेषाममावे भर्तेति क्रमो द्रष्टव्यः। मभा. मुद्धारश्च तत्र तत्र गतार्थः ।
(७) एममुक्तत्रि (?) विधातिरिक्तं (यौतकान्वाधेय(१) जैसू.६।१।१६.
प्रीतिदत्तातिरिक्त) मातृकं ऋक्थं कुमारीणामप्यप्रति((२) गौध.२८।२५; मेधा.९।१३१ धन+(तदपत्यानां); ष्ठितानामेव । न पुनः सर्वासां दुहितृणामित्याह गौतमः मिता.२१११७, २०१३५, २११४५, दा.८२,८५; अप.२। -स्त्रीधनमिति । अध्यग्न्यध्यावाहनादिस्त्रीधनं कुमारी१९७; व्यक.१४८; ममा गौमि.२८१२२; स्मृच.२८५)
णामप्रतिष्ठितानां च दुहितणां स्वं भवतीत्यर्थः । ततश्च ममु.९।१३१ प्रत्ता (दत्ता); विर.५१६; स्मृसा.६३, ७१; पमा.४९५,५२५,५५०; मपा.६६५, ६७२, दीक.४३ + दात. दावद्भावः । विता. दागतम् । . रत्न.१५४; विचि.२२२; व्यनि.; स्मृचि.२९; नृप्र.३५, वाक्यार्थी मितागतम् । ३० दात.१८५, सवि.३६३,३८१,४१२, मच.९।१३१ व्यम.६२, ७१, विता.४०१,४५२, राको.४४८ बाल. (स्त्रीधनं तदपत्यानाम् ) एतावदेव; चन्द्र.८५ प्रत्ता (प्रदत्ता); २।१३५ (पृ.१८७); सेतु.५८ समु.१३६ प्रत्ता (प्रमत्ता); वीमि.२।११७, व्यप्र.५२०,५४८ व्यउ.१५४, १६०% विच.११२.