SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ १४२४ व्यवहारकाण्डम् न्तरे लोकान्तरेऽपि प्रजाम् । प्रजायते इति प्रजा। तां 'शतमतिरथं दुहितृमते दद्यात्, आर्षे गोमिथुनमिति । पुत्रपौत्रादिरूपां द्रविणं धनं च धेहि प्रयच्छ। अनुमरण- न चैतद् दृष्टार्थे सति, आगमनेऽदृष्टार्थ भवितुमर्हति । प्रभावाजन्मातरेऽपि स एव तस्याः पतिर्भवतीत्यर्थः। | एवं द्रव्यैः समानयोगित्वं स्त्रीणाम् । शाभा. - असा. । तथा चान्यार्थदर्शनम् । पत्नी पतिधनदायभागार्हा _ 'या पत्या क्रीता सत्यथान्यैश्चरति' इति क्रीततां 'मैत्रेयीति होवाच याज्ञवल्क्यः । उद्यास्यन्वाऽ- दर्शयति । शाभा. अरेऽहमस्मात्स्थानादस्मि हन्त तेऽनया कात्याय- तादात्कर्मतादर्थ्यम् ।। न्याऽन्तं करवाणीति । आह । यदनया भक्तोत्सर्पणेन वा कर्तनेन वा धनमुअथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवटुः । पार्जितं, तेन यक्ष्यत इति । उच्यते । तदप्यस्या न . मैत्रेयी च कात्यायनी च तयोर्ह मैत्रेयी ब्रह्म- स्वम् । यदा हि साऽन्यस्य स्वभूता, तदा यत्तदीयं तदपि वादिनी बभूव स्त्रीप्रज्ञेव कात्यायनी सोऽन्यवृत्त- तस्यैव । अपि च, स्वामिनस्तया कर्म कर्तव्यम् । न मुपाकरिष्यमाणः । याज्ञवल्क्यो मैत्रेयीति हो- तत्परित्यज्य स्वकर्मार्हति कर्तुम् । यत्तयाऽन्येन प्रकारेवाच । प्रव्रजिष्यन्वाऽअरेऽहमस्मात्स्थानादस्मि णोपाय॑ते, तत्पत्युरेव स्वं भवितुमर्हतीति । एवं स्मरतिहन्त तेऽनया कात्यायन्याऽन्तं करवाणीति। 'भार्या दासश्च पुत्रश्च निर्धनाः सर्व एव ते । यत्ते समधिः . स्त्रीधनं पुरुषो गृह्णाति प्रतिदत्ते च . गच्छन्ति यस्य ते तस्य तद्धनम् ॥' इति । शाभा. ते प्रजापतिमब्रवन् । हनामेमामेदमस्या ददा- फैलोत्साहाविशेषात्तु । . महाऽइति स होवाच स्त्री वाऽएषा यच्छ्रीनं वै तुशब्दः पक्षं व्यावर्तयति । न चैतदस्ति । निर्धना स्त्रियं घ्नन्त्युत त्वाऽअस्या जीवन्त्याऽएवाददतऽ- स्त्रीति । द्रव्यवती हि सा । फलोत्साहाविशेषात् । स्मृति. इति । प्रामाण्यादस्वया तया भवितव्यं, फलार्थिन्याऽपि । श्रुतिसा प्रजापतिमब्रवीत् । आ वै मऽइदमदिष- विशेषात्, फलार्थिन्या यष्टव्यम् । यदि स्मृतिमनुरुध्यमाना तेति स होवाच यज्ञेनैनान्पुनर्याचस्वेति । सैतां परवशा निर्धनाच स्यात्, यजेतेत्युक्ते सति न यजेत । दशहविषमिष्टिमपश्यत् । तत्र स्मृत्या श्रुतिर्बाध्येत । न चैतन्न्याय्यम् । तस्माजैमिनीयसूत्रम् त्फलार्थिनी सती स्मृतिमप्रमाणीकृत्य द्रव्यं परिगृह्णीयाद्यस्त्रीणां धनस्वाम्यविचारः जेत चेति । शाभा. द्रव्यवत्वात्तु पुंसां स्याद्रव्यसंयुक्तं, क्रय- ___अर्थेन च समवेतत्वात् । विक्रयाभ्यामद्रव्यत्वं स्त्रीणां, द्रव्यैः समान- ___अर्थेन चास्याः समवेतत्वं भवति । एवं दानकाले योगित्वात् । संवादः क्रियते-'धर्मे चार्थे च कामे च नातिचरितपुंसां तु स्यादधिकारः । द्रव्यवत्वात् । द्रव्यवन्तो हि | व्या' इति । यत्तूच्यते भार्यादयो निर्धना इति । स्मर्यपुमांसो न स्त्रियः। द्रव्यसंयुक्तं चैतत्कर्म । 'व्रीहि भि- माणमपि निर्धनत्वमन्याय्यमेव । श्रुतिविरोधात् । तस्मायजेत' 'यवैर्यजेत' इत्येवमादि । कथमद्रव्यत्वं स्त्रीणाम्। दस्वातन्त्र्यमनेन प्रकारेणोच्यते, संव्यवहारप्रसिद्धयर्थम् । क्रयविक्रयाभ्याम् । क्रयविक्रयसंयुक्ता हि स्त्रियः। पित्रा शाभा. विक्रीयन्ते । भ; क्रीयन्ते । विक्रीतत्वाच्च पितृधनानामनी क्रेयस्य धर्ममात्रत्वम् । शिन्यः । क्रीतत्वाच भर्तृधनानाम् । विक्रयो हि श्रूयते।। यत्तु क्रयः श्रूयते । धर्ममात्रं तु तत् । नासो क्रय (१) शबा.१४।५।४।१. (२) शबा.१४।७।३।१,२. (१) जैसू.६।१।११. (२) जैसू.६।१।१२. (३) शबा.११।४।३।२. (३) जैसू.६।१।१३. . (४) जैसू.६।१।१४. . (४) शबा.११।४।३।४. (५) जैसू.६।१।१०. । (५) जैसू.६।१४१५.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy