SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ स्त्रीधनं, स्त्रीधनकृत्यं, स्त्रीधनविभागश्च वेदाः | वि याति +। वैवाहिकं स्त्रीधनं भर्तुरपि भोग्यम् ____ त्वष्टा देवो दुहित्रे विवाहकाले स्वदुहितृप्रीत्यर्थ वह. जाया पतिं वहति वग्नुना सुमत्पुंस इद्भद्रो तुम् । पुरुषरुह्यते जामातृगृहं प्राप्यत इति वहतुः । वहतुः परिष्कृतः। दुहित्रा सह प्रीत्या प्रस्थापनीयं वस्त्रालङ्कारादि द्रव्यं ___ जाया पत्नी पतिं यजमानं सुमत्कल्याणेन वग्न- | वहतुशब्देन विवक्षितम् । 'मा हिंसिषुर्वहतुं उह्यमानम्' ना वारपेण शब्देन वहति । आत्मसमीपं प्रापयति । (असं.१४।२।९) इत्यादिमन्त्रान्तरप्रसिद्धम् । तद् युनक्ति भद्रो भजनीयः परिष्कृतः सुसंस्कृतः पुंस इत् । पत्युरेवे. प्रस्थापयति इति बुद्धया तस्य अवकाशं दातुं, इदं त्यर्थः । बहतुर्जायायै प्रदातव्यः । तदुक्तम् । 'सुभद्रमर्य विश्वं भुवनं पृथिव्यन्तरिक्षादिरूपं वि याति परस्परं विगतं भोजनं बिभर्षि' (ऋसं.८।१३४) इति । यद्वा । सोऽति- भवति । असा. शूरस्येन्द्रस्यार्थाय भद्रो भजनीयो वहतुर्वहनशीलो देवा विधवा धनस्वामिनी प्रति स सोमः परिष्कृतः संस्कृतो भवति । तदेन्द्रः काम की पतिलोकं वृणाना नि पद्यत उप त्वा यतामित्यर्थः। . ऋसा. मर्त्य प्रेतम् । धर्म पुराणमनुपालयन्ती तस्यै प्रजां विवाहे कन्यायै पित्रा देयं धनम् द्रविणं चेह धेहि ॥ सूर्याया वहतुः प्रागात्सविता यमवासृजत् । ___इयं पुरोवर्तिनी नारी स्त्री। पतिलोकं पत्युलोकः सोमाय प्रदित्सितायाः सूर्याया वहतुः । कन्या पतिलोकः पत्या अनुष्ठितानां यागदानहोमादीनां फलभूतं प्रियार्थ दातव्यो गवादिपदार्थो वहतुः । स च प्रागात् । स्वर्गादिस्थानं तं पतिलोकं वृणाना सहधर्मचारिणीत्वेन तस्या अपि पूर्वमगच्छत् । यं वहतुं सविताऽस्याः पिता संभजमाना । एवंभूता स्त्री हे मर्त्य मरणधर्मन् मनुष्य ऽवासृजत् अवसृष्टवान् । प्रादादित्यर्थः। ऋसा. प्रेतं प्रकर्षण गतं अस्माद्भूलोकाद्विनिर्गतं त्वा त्वां उप कन्या तभोग्यधनेन सह देया नि पद्यते समीपे नितरां गच्छति । अनुमरणार्थ प्राप्नोतीतुभ्यमने पर्यवहन सूर्या वहतुना सह ।। त्यर्थः। कस्माद्धेतोरित्याह । पुराणं पुरातनं अनादि शिष्टापुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥ चारसिद्ध स्मृतिपुराणादिप्रसिद्धं वा । धर्म सुकृतं अनुगन्धर्वो हे अग्ने तुभ्यमग्रे पर्यवहन् । प्रायच्छन्नित्यर्थः। पालयन्ती। आनुपूर्येण संप्रदायाविच्छेदेन परिपालनं कां सूर्याम् । केन सह वहतुना सह । त्वं च तां सूया अनुपालनम् । तत्कुर्वती । स्मृतिपुराणादिप्रसिद्धधर्मस्य वहतुना सह सोमाय प्रायच्छः । तद्वदिदानीमपि हे अग्ने अनुमरणजन्यस्य अनुपालनाद्धेतोरित्यर्थः। मर्यते हि पुनः पतिभ्यः अस्मभ्यं जायां प्रजया सह दाः देहि । ऋसा. | -'भर्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् । व्यालग्राही विवाहे पिता कन्यायै धनं ददाति यथा सर्प बलादुद्धरते बिलात्॥ इति । तस्यै तथाविधायै । त्वष्टा दुहित्रे वहतुं युनक्तीतीदं विश्वं भुवनं अनुमरणं कृतवत्यैः स्त्रियै इह अस्मिन् भूलोके जन्मा(१) ऋसं.१०॥३२॥३. ___ + यद्यप्ययं मन्त्रो ऋग्वेदे पठ्यते, तथापि तत्र सायणेन (२) सं.१०८५।१३; असं.१४।१।१३. वहतुशब्दस्य अर्थान्तरं वर्णितम् । . (३) असं.१०८ ५।३८; असं.१४।२।२१; पागृ.१७ तेनेदं) वि याति (समेति); सं.१०।१७।१ युनक्ती (कृणोती) ३; आपगृ.२।५।७,९,१०; मागृ.१।११।१२ मग्रे (मने); | वि याति (समेति); नि.१२।११ भुव (भव) शेषं कसंवत् . कौसू.७८।१०. (१) असं.१८३१; तैआ.६३१ धर्म (विश्व); कौसू. (४) असं.३।३१।५ : ११५३ युनक्तीतीदं (कृणोति' ८०४४.. म्य. का.१०९
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy